रविवासरे डल्लास्-नगरस्य ग्राण्ड्-प्रेरी-क्रीडाङ्गणे टी-२०-विश्वकप-२०२४-इत्यस्य उद्घाटन-क्रीडायां डल्लास् [अमेरिका], नवनीत-धालीवाल-निकोलस् किर्टन्-योः अर्धशतकानि कनाडा-देशस्य अमेरिका-विरुद्धं १९४/५ इति स्कोरं प्राप्तुं साहाय्यं कृतवन्तः

अमेरिकादेशः टॉस्-क्रीडायां विजयं प्राप्य प्रथमं मैदानं स्थापयितुं निश्चयं कृतवान् तथापि तेषां निर्णयः तेषां पक्षे न गतः ।

एरोन् जॉन्सन् (१६ कन्दुकयोः २३ धावनाङ्काः, ५ चतुर्णां) नवनीतधालीवालः (४४ कन्दुकयोः ६१ धावनाः, ६ चतुर्णां, ३ षट्काणां च) च कनाडा-पक्षस्य कृते उद्घाटनं कृत्वा ४३ धावनानां साझेदारीम् अकरोत्

अमेरिकन गेन्दबाजः जॉन्सन् क्रीजतः निष्कासितवान् ततः परं हरमीतसिंहः ६ तमे ओवरे प्रथमं सफलतां कृतवान् ।

जॉन्सन् इत्यस्य स्थाने परगतसिंहः (७ कन्दुकेभ्यः ५ रनाः) क्रीडायां चिह्नं कर्तुं न शक्तवान्, ८ तमे ओवरे जेस्सीसिंहः, मोनाङ्क् पटेल् च धावितवान्

परन्तु निकोलस् किर्टन् इत्यस्य (३१ कन्दुकात् ५१ धावनाङ्काः, ३ चतुर्णां, २ षट्काणां च) ठोकः मध्य-ओवर-मध्ये कनाडा-देशस्य कृते अतीव महत्त्वपूर्णः आसीत् । सः १६४.५२ इति प्रहारदरेण क्रीडितवान् ।

धालीवालस्य स्तब्धः ठोकः समाप्तः भवितुम् अभवत् यतः कोरी एण्डर्सन् १५ तमे ओवरे तं निष्कासितवान्, कनाडादेशस्य बल्लेबाजः १३८.६४ इति स्ट्राइक रेट् इत्यनेन क्रीडितः।

किर्टनः मेलनं नियन्त्रणं कर्तुं प्रयतितवान् तथापि धालीवालस्य निष्कासनानन्तरं मध्यक्रमस्य खिलाडी १८ तमे ओवरे अलीखानस्य कृते विकेटं हारितवान् ।

अन्ते श्रेयस मोव्वा इत्यस्य (१६ कन्दुकात् ३२ धावनाङ्काः, २ चतुः, २ षट् च) दिलप्रीतसिंहस्य च (५ कन्दुकात् ११ धावनाः, १ षट्, १ चत्वारि च) ब्लिट्ज्-नॉक् इत्यनेन कनाडादेशः कुलम् १९४ रनस्य शक्तिः अभवत् /५ अमेरिकाविरुद्धम् ।

१९ तमे ओवरे दिलप्रीतसिंहः स्टीवेन् टेलर-मोनाङ्कपटेलयोः रनआउट्-द्वारा निष्कासितः ।

कोरी एण्डर्सन्, हरमीतसिंहः, अली खानः च स्वस्व ओवरेषु एकैकं विकेटं गृहीतवन्तः । अमेरिकी-गेन्दबाजी-आक्रमणेन शीघ्रं विकेट्-ग्रहणं कृत्वा कनाडा-देशस्य रन-दरस्य निरीक्षणं कर्तुं असफलतायाः कारणात् मलिन-प्रदर्शनं प्रदर्शितम् ।

संक्षिप्त स्कोर : कनाडा 194/5 (नवनीत धालीवाल 61, निकोलस किर्टन 51, श्रेयस मोव्वा 32*; हरमीत सिंह 1/27) बनाम अमेरिका।