तरूबा [त्रिनिदाद् एण्ड् टोबैगो], शेर्फेन रदरफोर्डस्य एकः तेजस्वी अर्धशतकं न्यूजीलैण्ड्-देशस्य गति-त्रयस्य -- ट्रेण्ट् बोल्ट्, लॉकी फर्गुसन, टिम साउथी च -- आक्रमणं अवहेलयितुं वेस्ट् इन्डीज-क्लबस्य साहाय्यं कृतवान् -- द्विसमयविजेतृणां कुलम् १४९ रनस्य पोस्ट्-करणाय साहाय्यं कृतवान् गुरुवासरे तरूबानगरे ICC T20 विश्वकपक्रीडायां २० ओवरेषु /९।

न्यूजीलैण्ड्-देशः टॉस्-क्रीडायां विजयं प्राप्य प्रथमं गेन्दबाजीं कर्तुं विकल्पितवान् । तेषां विण्डीजः ३०/५ इति क्रमेण अधः बहिः च आसीत्, परन्तु रदरफोर्डः तेषां दृढं पुनरागमनं कर्तुं साहाय्यं कृतवान् ।

वेस्ट् इन्डीज-क्लबस्य आरम्भः दुर्बलः आसीत् यतः प्रथमे ओवरे एव बकस्य कृते जॉन्सन् चार्ल्सं हारितवान्, ट्रेण्ट् बोल्ट् इत्यनेन स्वच्छं गेन्दं कृतवान् । प्रथमे ओवरे WI १/१ आसीत् ।

वामहस्तस्य निकोलस् पूरान् ओपनरस्य ब्रैण्डन् किङ्ग् इत्यस्य सहभागी अभवत् । सः बौल्ट्, टिम साउथी च केषाञ्चन उत्तमसीमानां कृते प्रहारं कृतवान् । परन्तु तस्य वासः साउथी इत्यनेन कटितः, यः तं १२ कन्दुकेषु केवलं १७ रनस्य कृते डेवोन् कोन्वे इत्यनेन पृष्ठतः गृहीतवान्, त्रीणि चतुष्काणि कृत्वा । वाई ३.५ ओवरेषु २०/२ अभवत् ।

रोस्टन् चेस् अग्रिमः बल्लेबाजः आसीत्, यतः पेसरः लॉकी फर्गुसनः बकस्य कृते स्वस्य शिरोभागं प्राप्तवान् । रचिन् रविन्द्रः मध्यतः धावन् उत्तमं कैचं गृहीतवान्। WI ४.३ ओवरेषु २१/३ अभवत् ।

कप्तानः रोव्मैन् पावेल् किवी-पेसर-क्रीडकानां आक्रमणात् न जीवितुं शक्तवान्, यतः साउथी-इत्यनेन द्वितीयं विकेटं प्राप्तम् यदा पावेल्-इत्यनेन केवलं एकस्य कृते कन्दुकं कन्वे-दस्तानेषु निक् कृतम् ५.४ ओवरेषु वाई २२/४ आसीत् ।

षट् ओवराणां अन्ते WI 23/4 आसीत्, ब्रैण्डन् किङ्ग् (3*), शेर्फेन् रदरफोर्ड (1*) च अपराजिताः आसन् ।

अस्मिन् समये किवी-क्लबस्य कृते सर्वाङ्ग-क्रीडकः जेम्स् नीशमः गोलं कृत्वा किङ्ग्-इत्यस्य १२ कन्दुकयोः केवलं नव-धावनं कृत्वा पुनः प्रेषितवान्, विण्डीज-पक्षस्य अर्धभागः ६.३ ओवरेषु ३० रनस्य कृते अधः कृतवान्

रदरफोर्डस्य सह अकाएल होसेन् अपि अभवत् । द्वयोः एकं सभ्यं साझेदारी निर्मितवती तथा च अर्धमार्गे WI ४९/५ आसीत्, होसेन् (१३*) रदरफोर्ड (६*) च अपराजिताः ।

रदरफोर्डेन गहनचतुष्कोणक्षेत्रं प्रति विशालषट्कं कृत्वा WI १०.१ ओवरेषु ५० रनस्य चिह्नं कृतवान् ।

होसेन्-रदरफोर्डयोः २८ रनस्य साझेदारी समाप्तवती, यत्र होसेन् गभीरे मध्य-विकेट्-मध्ये नीशम-इत्यनेन १७ कन्दुकयोः १५ रनस्य कृते गृहीतः, चतुःषड्-कन्दुकयोः च स्पिनरः मिचेल् सैन्ट्नर् इत्ययं विकेटं प्राप्तवान् । 11 ओवरेषु WI 58/6 आसीत् ।

आन्द्रे रसेल् अग्रिमः क्रीजस्य उपरि आसीत्, सः फर्गुसनं द्वौ चतुष्कं षड् च कृत्वा प्रतिहत्यां कर्तुं प्रयतितवान्, परन्तु सप्तसु कन्दुकेषु १४ रनस्य कृते बोल्ट् इत्यनेन बहिः कृतः फर्गुसनः एव लघुतृतीयपुरुषे पक्वं गृहीतवान् । वाई १२.३ ओवरेषु ७६/७ अभवत् ।

रोमारियो शेफर्ड् रदरफोर्ड इत्यनेन सह सम्मिलितः, यः अन्यं अन्तं स्थिरं धारयति स्म । विण्डीजः १५.४ ओवरेषु १०० रनस्य निशानं प्राप्तवान् यतः रदरफोर्डः नीशम् इत्यस्य षड् ओवरेषु पश्चात् वर्गपदं कृत्वा प्रक्षेपितवान् ।

शेफर्ड् १३ कन्दुकयोः १३ रनस्य कृते फर्गुसनेन लेग्-बिफोर्-विकेट्-इत्यनेन फसितः । WI 16.2 ओवरेषु 103/8 आसीत् ।

वेस्ट् इन्डीज-क्लबस्य नवमः विकेटः अल्जारी जोसेफ् इति षट् कन्दुकेषु षट् रनस्य कृते बौल्ट्-क्लबस्य कृते हारितवान् । 17.5 ओवरेषु WI 112/9 आसीत् ।

१९ तमे ओवरे रदरफोर्डः डेरिल् मिचेल् इत्यस्य त्रीणि षट्कानि कृत्वा दबावं बृहत्कालं यावत् निवारितवान्, तदनन्तरं अन्तिमे ओवरे सैण्टर् इत्यस्य विरुद्धं द्वे द्वे सीमानि कृत्वा। सः ३२ कन्दुकयोः बहुमूल्यं अर्धशतकं अपि प्राप्तवान्, पञ्चषड्भिः सह ।

WI इत्यनेन २० ओवरेषु १४९/९ इति युद्धकुलं कृत्वा उच्चैः पारी समाप्तवती, रदरफोर्डः ३९ कन्दुकेषु ६८ रनस्य स्कोरेन अपराजितः, गुडाकेशमोटी (०*) इत्यनेन सह द्वौ चतुष्कौ षट् च षड्भिः अलङ्कृतः

किवी-गेन्दबाजानां मध्ये बोल्ट् (३/१६) शीर्ष-पिक् आसीत् । साउथी (२/२१), फर्गुसन (२/२७) च अपि उल्लेखनीयं योगदानं दत्तवन्तौ । सन्तनरः नीशमः च एकैकं विकेटं प्राप्तवन्तौ ।