मुम्बई, विश्वस्य बृहत्तमः हेलमेटनिर्माता स्टीलबर्ड् हाई-टेक् इण्डिया अस्मिन् वित्तवर्षे ब्राण्डेड् हेल्मेटस्य वर्धितायाः घरेलुमागधायाः, सम्भाव्यस्य अनिवार्यस्य हेल्मेट्-उपयोगविनियमस्य च कारणेन अस्मिन् वित्तवर्षे ३० प्रतिशताधिकराजस्ववृद्धेः दृष्टिः अस्ति इति कम्पनीयाः प्रबन्धनिदेशकः राजीवकपुरः अवदत्।

कपूरः अपि अवदत् यत् स्टीलबर्ड् इत्यस्य योजना अस्ति यत् अस्मिन् वर्षे मिलाननगरे मोटरशो (EICMA) इत्यस्मिन् प्रीमियम सेगमेण्ट् इत्यस्य कृते ३६ नूतनानि हेल्मेट् मॉडल् प्रक्षेपणं कर्तुं अतिरिक्तं सुपर हाई-एण्ड् मॉडल् प्रक्षेपणं कर्तुं शक्नोति।

"सम्प्रति केवलं ३० प्रतिशतं सवाराः हेल्मेट् धारयन्ति, केवलं १० प्रतिशतं पिलियन् सवाराः एव धारयन्ति। देशे हेल्मेट्-माङ्गं बहुगुणं वर्धयिष्यति इति अपेक्षा अस्ति।"

"सम्प्रति देशे ५ कोटि हेल्मेट् उत्पाद्यन्ते -- ४५ मिलियन ब्राण्ड्ड् पञ्च मिलियनं च नकली... एते (नकली) निर्मातारः व्यापारात् बहिः भविष्यन्ति तथा च सा माङ्गलिका अस्माकं (ब्राण्डेड् कम्पनीषु) आगमिष्यति, " कपूरः अवदत् .

सः अवदत् यत् वित्तवर्षे २४ तमे वर्षे कम्पनी अष्टलक्षं हेल्मेट् विक्रीतवती अस्ति तथा च अस्मिन् वित्तवर्षे एककोटिः, २०२६ तमस्य वर्षस्य मार्चमासपर्यन्तं १५-कोटि-हेल्मेट्-विक्रयणस्य अपेक्षा अस्ति।

कपूरः अवदत् यत् गतवर्षे वयं २७ प्रतिशतं (राजस्वस्य) वृद्धिं दृष्टवन्तः अस्मिन् वर्षे च वयं ३० प्रतिशतात् अधिकं १,००० कोटिरूप्यकाणां वृद्धिं कर्तुं लक्ष्यं कुर्मः।

स्टीलबर्ड् हाई-टेक् इत्यनेन वित्तवर्षे २४ तमे वर्षे ७११ कोटिरूप्यकाणां शीर्षरेखा प्रदत्ता इति कथ्यते ।

स्टीलबर्ड् इत्यनेन अद्यैव स्वस्य बड्डी-संयंत्रे १०५ कोटिरूप्यकाणां निवेशः कृतः यत् प्रतिदिनं ५०,००० यूनिट्-पर्यन्तं क्षमता वर्धिता, दक्षिणभारते हेल्मेट्-उत्पादनं वर्धयितुं नूतनं निर्माण-सुविधा च।

स्टीलबर्ड् इत्यस्य पञ्च निर्माणसुविधाः सन्ति -- बड्डी-नगरे चत्वारि, नोएडा-नगरे एकः च ।

माङ्गलक्षतायाः कारणात् कम्पनीयाः ध्यानं घरेलुविपण्ये एव वर्तते इति अवलोक्य कपूरः अवदत् यत् आगामिवर्षद्वये निर्यातविपण्यतः १०० कोटिरूप्यकाणां राजस्वं लक्ष्यं कुर्वती अस्ति, परन्तु समग्रशीर्षरेखायाः १० प्रतिशतं न पारयिष्यति इति अपि अवदत् .

सः अवदत् यत् बड्डी-संयंत्रे सेप्टेम्बरमासात् प्रतिदिनं ५०,००० हेल्मेट्-उत्पादनं आरभ्यते, दक्षिणभारत-संयंत्रे तु तमिलनाडु-नगरस्य होसुर्-नगरे २५० कोटिरूप्यकाणां निवेशेन आगन्तुं सम्भावना वर्तते, यस्य प्रारम्भिकक्षमता प्रतिदिनं २०,००० हेल्मेट्-रूप्यकाणि भवति | , वित्तवर्षे २७ यावत् प्रचलति भविष्यति।

"प्रीमियम-विभागे वयं ३६ हेल्मेट्-माडल-प्रक्षेपणं कर्तुं गच्छामः। अतः, वयं बहु-उत्पादानाम् विकासं कुर्मः" इति सः अवदत् ।

कपुरस्य मते कम्पनी स्वस्य जालविस्तारयोजनानां भागरूपेण आगामिषु कतिपयेषु वर्षेषु एतादृशानां २२० अनन्यसुविधानां मध्ये केचन १,००० आउटलेट्-स्थानानि द्रष्टुं शक्नोति