कम्पनी शीघ्रमेव ‘Live Translate’ इति साधनं अन्येषु तृतीयपक्षसन्देश-अनुप्रयोगेषु विस्तारयिष्यति यत् ध्वनि-कॉल-समर्थनं करिष्यति |

यथा यथा मोबाईल एआइ युगः तीव्रगत्या अग्रे गच्छति तथा तथा सैमसंग इत्यनेन उक्तं यत् “न केवलं अद्यत्वे, अपितु श्वः अपि आवश्यकताः पूर्तयितुं” मोबाईल एआइ नवीनतां त्वरयति।

सैमसंग इलेक्ट्रॉनिक्स इत्यस्य ईवीपी तथा मोबाईल आर एण्ड डी कार्यालयस्य मोबाईल ईएक्सपीरियन्स बिजनेस इत्यस्य प्रमुखः वोन्-जून चोई इत्यनेन उक्तं यत् एतासां सर्वासाम् आवश्यकतानां पूर्तये तेषां संकरपद्धतिः सर्वाधिकं व्यावहारिकं विश्वसनीयं च समाधानम् अस्ति।

पोलैण्ड्, चीन, भारतं, वियतनाम च सहितं विश्वे एव कम्पनीयाः शोधकेन्द्राणि गैलेक्सी एआइ इत्यनेन समर्थितानां भाषाणां विकासाय विस्ताराय च समर्पिताः सन्ति

कम्पनीयाः ऑन-डिवाइस् एआइ भाषा अनुवादप्रतिरूपेण एतत् विशेषता एकीकृतम् अस्ति ।

उपयोक्तारः Live Translate इत्यस्य उपयोगं कुर्वन्तः स्वस्य दूरभाषस्य बहिः व्यक्तिगतदत्तांशस्य साझेदारी इत्यादीनां गोपनीयताविषयाणां चिन्ता विना बाधारहितसञ्चारस्य अनुभवं कर्तुं शक्नुवन्ति इति कम्पनीयाः सूचना अस्ति।

कम्पनी उक्तवती यत् अन्यप्रौद्योगिकीभिः सह चिप्स् द्रुतगत्या उन्नतिं कुर्वन् अधिकाधिकानि मोबाईल् एआइ-विशेषताः उपकरणानां अन्तः समाविष्टाः भविष्यन्ति।