अण्डर-१७ स्पर्धायां धारक भारतं मालदीव-बाङ्गलादेशयोः पार्श्वे ए-समूहे स्थापितः । मेजबान भूटान, नेपाल, पाकिस्तान, श्रीलङ्का च समूह बी मध्ये बराबरी अभवत्।साफ् अण्डर १७ चॅम्पियनशिप भूटानदेशे १८- २८ सितम्बर् २०२४ यावत् भविष्यति।

अण्डर-२० चॅम्पियनशिप्-क्रीडायां रक्षकविजेता भारतं मालदीव-भूटान-देशयोः सह समूह-ख-क्रीडायां सममूल्यतां प्राप्तवान्, आतिथ्यं च नेपाल-बाङ्गलादेश-पाकिस्तान-श्रीलङ्का-देशयोः मध्ये ए-समूहस्य निर्माणं कृतम् अस्ति २०२४ तमस्य वर्षस्य अगस्तमासस्य १६-२८ दिनाङ्कपर्यन्तं ।

२०२४ तमस्य वर्षस्य एसएएफएफ-महिला-चैम्पियनशिप्-क्रीडायां भारतीय-वरिष्ठ-महिला-राष्ट्रीय-दलस्य समूहः क-समूहे बाङ्गला-पाकिस्तान-देशयोः सह सममूल्यता अभवत्, यदा तु आयोजक-नेपाल-दलस्य समूहः ख-समूहे श्रीलङ्का-मालदीव-भूटान-देशयोः सह सममूल्यता अभवत्

अस्मिन् वर्षे सप्तदलानि स्पर्धात्रयेषु भागं गृह्णन्ति। सर्वेषां स्पर्धानां प्रारूपं समानं वर्तते। त्रयः अपि चॅम्पियनशिप्स् लीग-सह-नकआउट्-आधारेण क्रीडिताः भविष्यन्ति, यत्र सप्तदलानि द्वयोः समूहयोः (एकस्मिन् समूहे चत्वारि दलानि, अन्यस्मिन् त्रीणि च) विभक्ताः सन्ति

उभयसमूहस्य शीर्षद्वयं दलं सेमीफाइनल्-क्रीडायाः योग्यतां प्राप्स्यति ।

२०२२ तमे वर्षे अण्डर-२०, अण्डर-१७ आयुवर्गस्य कृते २०२२ तमे वर्षे आयोजितयोः एसएएफ-युवाप्रतियोगितयोः चॅम्पियनरूपेण भारतं उद्भूतम् । २०२२ तमस्य वर्षस्य एसएएफएफ-महिला-चैम्पियनशिप्-क्रीडायाः अन्तिमे संस्करणे भारतं सेमीफाइनल्-क्रीडायां नेपाल-देशेन सह १-० इति स्कोरेन पराजितः ।

SAFF U17 Men's Championship 2024, भूटान : 18- 28 सितम्बर, 2024

समूहः क : भारत, मालदीव, बांग्लादेश

समूह ख : भूटान, नेपाल, पाकिस्तान, श्रीलंका

SAFF U20 Men's Championship 2024, नेपाल : 16-28 अगस्त, 2024।

समूह क : नेपाल, बांग्लादेश, पाकिस्तान, श्रीलङ्का

समूह ख : भारत, मालदीव, भूटान

एसएएफएफ महिला चॅम्पियनशिप २०२४, नेपाल : २०२४ अक्टोबर १७ तः ३० पर्यन्तम्

समूहः क: भारतं, बाङ्गलादेशं, पाकिस्तानम्

समूह ख : नेपाल, श्रीलङ्का, मालदीव, भूटान