नवीदिल्ली, इराण-इजरायल-सङ्घर्षेण सम्बद्धाः चिन्ताः, त्रैमासिकं अर्जनं विदेशीयनिवेशकानां व्यापारिकक्रियाकलापाः प्रमुखाः कारकाः सन्ति ये अस्मिन् सप्ताहे स्टॉक-बाजारान् निर्दिशन्ति इति विश्लेषकाः अवदन्।

तदतिरिक्तं ब्रेण्ट् कच्चे तैलस्य प्रवृत्तिः, डॉलरविरुद्धं रुप्यकस्य गतिः च महत्त्वपूर्णाः कारकाः भविष्यन्ति।

इरान्-इजरायलयोः मध्ये द्वन्द्वस्य विषये सततं चिन्तानां मध्ये अयं सप्ताहः मार्केट् कृते महत्त्वपूर्णः भविष्यति इति स्वस्तिक इन्वेस्टमार्ट् लिमिटेड् इत्यस्य वरिष्ठः तकनीकी विश्लेषकः प्रवेशगौरः अवदत्।

"यदि तनावाः महत्त्वपूर्णतया वर्धन्ते तर्हि वैश्विक-शेयर-बजारेषु वर्धितां अस्थिरतां विक्रयणं कृत्वा आतङ्कस्य जोखिमः अस्ति। अपि च, कच्चे तेलस्य मूल्येषु उतार-चढावेषु विपण्यं निकटतया दृष्टिपातं करिष्यति, यतः भू-राजनीतिकघटना तेषां प्रभावं बहुधा करोति।

गौरः अवदत् यत् निवेशकाः टेक् महिन्द्रा, बाजा फाइनेन्स, नेस्ले, बजाज फिन्सेर्व, एच् सी एल टेक्नोलॉजीज, मारुति इत्यादीनां महत्त्वपूर्णार्जनानि अपि पश्यन्ति।

एचडीएफसी बैंकेन शनिवासरे मार्च २०२४ त्रैमासिकस्य समेकितशुद्धलाभस्य २.११ प्रतिशतं वृद्धिः १७,६२२.३८ कोटिरूप्यकाणां कृते अभवत्, यदा तु पूर्वदिसम्बरमासस्य त्रैमासिकस्य १७,२५७.८७ कोटिरूप्यकाणि अभवत्

वैश्विकघटनासु जापानस्य बैंकः २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २६ दिनाङ्के स्वस्य व्याजदरनिर्णयस्य घोषणां करिष्यति इति सः अजोडत् ।

अमेरिकी-बाण्ड्-उत्पादने गमनम्, डॉलर-सूचकाङ्कः च विपण्य-भावनाम् प्रभावितं कुर्वन् महत्त्वपूर्णः कारकः भविष्यति इति गौरः अवदत् ।

गतसप्ताहे बीएसई-मापदण्डे १,१५६.५७ अंकाः अथवा १.५५ प्रतिशतं न्यूनता अभवत् तथा च th निफ्टी ३७२.४ अंकाः अथवा १.६५ प्रतिशतं न्यूनीभूता।

अस्मिन् सप्ताहे वैश्विकसंकेतानां सह अर्जनस्य ऋतुषु एव ध्यानं भविष्यति इति मोतीलाल ओसवाल वित्तीयसेवा लिमिटेडस्य खुदरासंशोधनप्रमुखः सिद्धार्थखेमका अवदत्।

खेमका इत्यनेन उक्तं यत्, "हिन्दुस्तान यूनिलीवर, मारुति, बजाज फाइनेंस इत्यादीनि सूचकाङ्कभारयुक्ताः स्वपरिणामानां घोषणां करिष्यन्ति। निवेशकाः अपि आर्थिकदत्तांशबिन्दून् lik manufacturing & services PMI data of the US, US Q1 GDP number, and Japan' policy statement track करिष्यन्ति।

अत्यधिक अस्थिरतायाः मध्यं बाजाराः न्यूनाः अभवन् तथा च सार्धप्रतिशताधिकं हानिम् अकुर्वन्, दुर्बलवैश्विकसंकेतानां अनुसरणं कृत्वा इति अजीतमिश्रः – एसवीपी, रिसर्च, रेलिगर ब्रोकिंग लिमिटेड् अवदत्।

"अस्मिन् सप्ताहे अपि अस्थिरता उच्चा एव तिष्ठति इति अपेक्षा अस्ति, दुर्बलवैश्विकसंकेतं, प्रचलति अर्जनस्य ऋतुः च उद्धृत्य" इति सः अजोडत् ।