मुम्बई, महाराष्ट्र काङ्ग्रेस अध्यक्षा नाना पटोले मंगलवासरे मुम्बई क्रिकेट् संघस्य (एमसीए) भ्रमणं कृत्वा २३ जुलै दिनाङ्के निर्वाचनस्य उपनियमस्य, नामाङ्कनप्रपत्रस्य च प्रतिलिपानि गृहीतवती।

पटोले बुधवासरे एमसीए अध्यक्षपदार्थं नामाङ्कनं दातुं शक्नोति इति काङ्ग्रेसनेता अवदत्।

पटोले अद्यैव एमसीए-सङ्घस्य मजगांव-क्रिकेट्-क्लबस्य प्रतिनिधिः नियुक्तः ।

दलनायकः अवदत् यत् पटोले निर्वाचनप्रक्रियायाः अवगमनार्थं प्रायः ६० तः ७० क्लबानां प्रतिनिधिभिः सह चतुर्घण्टापर्यन्तं संवादं कृतवान्।

एमसीए पूर्व महासचिव शाह आलम एवं सदस्य शेकर शेट्टी भूषण पाटिल पटोले के साथ थे।

ते तस्य नाम प्रस्तावितुं द्वितीयं च कर्तुं शक्नुवन्ति।

गतमासे वर्तमानप्रमुखस्य अमोलकाले इत्यस्य मृत्योः अनन्तरं एमसीए अध्यक्षपदं रिक्तं जातम्।

१० जुलै दिनाङ्कः वानखेडे-क्रीडाङ्गणे एमसीए-लाउन्ज-स्थले प्रातः ११ वादनतः सायं ५ वादनपर्यन्तं निर्वाचनाधिकारिणः कार्यालये नामाङ्कनं दातुं अन्तिमतिथिः अस्ति।

नामाङ्कनानां परीक्षणं जुलै-मासस्य ११ दिनाङ्के भविष्यति, येषां व्यक्तिनां नाम प्रस्तावितं, समर्थनं च कृतम्, तेषां तस्मिन् एव उपस्थितिः भवितुमर्हति ।

तस्मिन् एव दिने वैध अभ्यर्थिनः घोषिताः भविष्यन्ति।

१६ जुलै दिनाङ्के नामाङ्कनस्य किमपि निवृत्तेः अनन्तरं अभ्यर्थीनां अन्तिमसूची घोषिता भविष्यति।

मतदानं जुलैमासस्य २३ दिनाङ्के भविष्यति, तस्मिन् एव दिने परिणामाः घोषिताः भविष्यन्ति।