नवीदिल्ली [भारत], फिलिपिन्सस्य राष्ट्रपतिः बोङ्गबोङ्ग मार्कोस्, वेनेजुएला-सर्वकारः च गुरुवासरे प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै भारतीयमतदातानां नूतनं जनादेशं प्राप्तवान् इति हार्दिकं अभिनन्दनं कृतवन्तः।

राष्ट्रपतिः मार्कोस् भारतस्य प्रशंसाम् अकरोत् यत् सः फिलिपिन्सदेशस्य निश्छलमित्रः अस्ति तथा च आगामिषु वर्षेषु द्विपक्षीयक्षेत्रीयसाझेदारीषु अधिकं सुदृढीकरणस्य प्रतीक्षां प्रकटितवान्।

"भारतीयमतदाताभ्यः नूतनं जनादेशं प्राप्तवान् इति प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै मम हार्दिकं अभिनन्दनम्। विगतदशके भारतं फिलिपिन्स्-देशस्य निश्छलमित्रत्वेन दर्शितम् & आगामिषु वर्षेषु अस्माकं द्विपक्षीयक्षेत्रीयसाझेदारी-अधिकं सुदृढीकरणाय अहं प्रतीक्षां करोमि ," इति फिलिपिन्स्-राष्ट्रपतिः मार्कोस् X-इत्यत्र एकस्मिन् पोस्ट्-मध्ये अवदत् ।

https://x.com/bongbongmarcos/स्थिति/1798561851506405652

इदानीं २०२४ तमस्य वर्षस्य एप्रिल-मासस्य १९ तः जून-मासस्य प्रथमदिनपर्यन्तं सप्तचरणयोः सामान्यनिर्वाचनस्य समये भारतस्य अनुकरणीयस्य लोकतान्त्रिक-अभ्यासस्य प्रशंसाम् अकरोत् ।

वेनेजुएलादेशस्य कुलपतिः यिवान् गिल् इत्यनेन X इत्यत्र साझाकृते आधिकारिकवक्तव्ये सर्वकारेण "एप्रिलमासात् सप्तचरणेषु आयोजितेषु सामान्यनिर्वाचनेषु अनुकरणीयप्रजातान्त्रिकव्यायामस्य कृते भारतगणराज्यं प्रति अत्यन्तं हार्दिकं अभिनन्दनं कृतम्" इति १९ तः २०२४ तमस्य वर्षस्य जूनमासस्य १ दिनाङ्कपर्यन्तं, एषा प्रक्रिया यस्मिन् प्रायः ६४२ मिलियनं जनाः भागं गृहीतवन्तः ।”

https://x.com/yvangil/status/1798537410630004975

प्रधानमन्त्री मोदी नेतृत्वे भारतीयजनतापक्षस्य नेतृत्वे भारतीयजनतापक्षस्य (भाजपा) नेतृत्वे राष्ट्रियलोकतांत्रिकगठबन्धनेन प्राप्तस्य ऐतिहासिकविजयस्य अपि प्रशंसा वक्तव्ये कृता, येन तेषां तृतीयं जनादेशं भवति।

"बोलिविया-सर्वकारः वर्तमानप्रधानमन्त्री नरेन्द्रमोदीं अभिनन्दति, भारतीयजनदलस्य "भारतीयजनतापक्षस्य (भाजपा) नेतृत्वे राष्ट्रियलोकतान्त्रिकगठबन्धनेन (एनडीए) ऐतिहासिकविजयाय, क्रमशः तृतीयवारं जनादेशं प्रयोक्तुं, " इति ।

वेनेजुएला-भारतयोः दृढकूटनीतिकसम्बन्धान् प्रकाशयन् बोलिविया-सर्वकारेण "अनुकरणीय-कूटनीतिकसम्बन्धेषु, मैत्री-सहकार्येषु च बलं दत्तम्, येन अस्माकं जनानां कृते परस्परं लाभाय विविधक्षेत्रेषु परियोजनानां विकासः कृतः" इति

प्रधानमन्त्रिणः मोदीयाः नेतृत्वे विश्वासं प्रकटयन् वेनेजुएलादेशेन "नवीनबहुकेन्द्रीयबहुध्रुवीयविश्वस्य" आकारे भारतस्य महत्त्वपूर्णभूमिकायाः ​​पुष्टिः कृता ।

सम्पूर्णे विश्वे नेतारः पीएम मोदी इत्यस्य कृते इच्छाः प्रवहन्ति स्म। भाजपा-नेतृत्वेन एनडीए-पक्षस्य बहुमतस्य अङ्कं संकीर्णतया अतिक्रान्तं कृत्वा १८ तमे लोकसभानिर्वाचने २९३ सीटाः प्राप्ताः, विपक्षस्य INDIA-खण्डस्य २३४ सीटाः प्राप्ताः, ततः पीएम मोदी ८ जून दिनाङ्के शपथग्रहणस्य सम्भावना वर्तते।

२०२४ लोकसभानिर्वाचनस्य गणना मंगलवासरे अभवत् । भारतस्य निर्वाचनआयोगस्य अनुसारं भाजपा २४० आसनानि प्राप्तवान्, यत् २०१९ तमे वर्षे ३०३ सीटानां अपेक्षया बहु न्यूनम् अस्ति ।

मुख्यविपक्षस्य काङ्ग्रेसपक्षस्य तु प्रबलवृद्धिः अभवत्, २०१९ तमे वर्षे ५२ आसनानां विरुद्धं ९९ आसनानि प्राप्तवान् ।