महाराष्ट्रे मुम्बई, विपक्षी काङ्ग्रेस, शिवसेना (यूबीटी) च एकनाथशिण्डे-नेतृत्वेन प्रबन्धस्य टी-२० विश्वकपविजेतस्य भारतीयदलस्य कृते ११ कोटिरूप्यकाणां पुरस्कारं दातुं घोषणां कृत्वा प्रश्नचिह्नानि उत्थापितवन्तः, तथा च आरोपं कृतवन्तः यत् एतत् कृत्वा सर्वकारः इच्छति पृष्ठे स्वयमेव पट्टिकां कर्तुं।

क्रिकेट्-क्रीडकानां उपलब्ध्या गर्विताः सन्तः अपि राज्यस्य कोषात् ११ कोटिरूप्यकाणि दातुं आवश्यकता नास्ति इति विपक्षदलैः उक्तं, मुख्यमन्त्री स्वस्य जेबतः एव धनं दातुं पृष्टवान् ।

भाजपाविधायकः प्रवीणदारेकरः तु काङ्ग्रेसपक्षे अस्य विषयस्य राजनीतिकरणस्य आरोपं कृत्वा प्रतिहत्याम् अकरोत्।

महाराष्ट्रस्य मुख्यमन्त्री एकनाथशिण्डे शुक्रवासरे भारतीयक्रिकेटदलस्य कृते ११ कोटिरूप्यकाणां नगदपुरस्कारस्य घोषणां कृतवान्। अत्रत्याः विधानभवने (राज्यविधायकसङ्कुलस्य) घोषणा कृता, यत्र दलस्य चत्वारः मुम्बई-क्रीडकाः -- कप्तानः रोहितशर्मा, सूर्यकुमारयादवः, यशस्वीजयसवालः, शिवमदुबे च -- अभिनन्दिताः।

पश्चात् पत्रकारैः सह वार्तालापं कुर्वन् राज्यसभायां विपक्षनेता विजयवाडेट्टीवारः अवदत् यत्, "राज्यस्य कोषात् ११ कोटिरूप्यकाणि दातुं किं आवश्यकता आसीत्? एतत् स्वस्य पृष्ठं थपथपायितुं...कोषः रिक्तः भवतु.. .दरिद्राः म्रियन्ते।किन्तु सर्वकारः स्वस्य पृष्ठं थपथपातुम् इच्छति।"

शिवसेना (यूबीटी) एमएलसी तथा विधानपरिषदे विपक्षनेता अम्बदास दानवे इत्यनेन उक्तं यत्, "राज्यस्य कोषात् खिलाडिभ्यः ११ कोटिरूप्यकाणि दातुं आवश्यकता नासीत्। सर्वेषां कृते स्वस्य उपलब्धिषु गर्वः अस्ति, तेभ्यः पर्याप्तं पुरस्कारधनं प्राप्यते। सीएम स्वस्य जेबतः ११ कोटिरूप्यकाणि दातव्यानि आसन्” इति ।

शनिवासरे मराठी-समाचारचैनेल्-सञ्चारमाध्यमेन भाजपा-एमएलसी डारेकरः अवदत् यत्, "विजय वाडेट्टीवारस्य मानसिकता विकृता, अतल्लीना च अस्ति। टी-२० पुरुषदलस्य विश्वकप-विजयेन सम्पूर्णः देशः आनन्दितः, सर्वे च प्रसन्नाः सन्ति।

"मुम्बईनगरस्य मरीनड्राइव् इत्यत्र क्रिकेट्-क्रीडकानां प्रति (विजय-परेड-काले) स्वप्रेम-प्रशंसा-वृष्टिं कर्तुं क्रिकेट्-प्रेमिणः कथं बहुसंख्येन एकत्रिताः अभवन् इति जनाः दृष्टवन्तः । परन्तु वाडेट्टीवारः अस्य आयोजनस्य अपि राजनीतिकरणं कर्तुम् इच्छति" इति सः अवदत्।

शिण्डे-नेतृत्वेन प्रबन्धस्य कृषकाणां प्रति प्रतिबद्धतां प्रतिपादयन् डारेकरः अवदत् यत्, "अस्माकं सर्वकारः दृढः, सशक्तः च अस्ति यत् कृषकाणां पालनं कर्तुं तेषां सम्मुखीभूतानां विषयाणां कुशलतापूर्वकं च निबन्धनं कर्तुं शक्नोति। सः अति-चतुरः भवितुम् प्रयतते इव दृश्यते। एतत् क्षुद्रम् अस्ति वडेट्टीवार द्वारा प्रयास।"