नोएडा, अत्र सोमवासरे एकः प्रमुखः अचलसम्पत्विकासकसङ्घः गृहक्रेतृणां निकायः च उक्तवान् यत् यूपी रेरा इत्यनेन स्वस्य निर्देशस्य पुनर्विचारस्य आवश्यकता वर्तते यत् कब्जापत्रं प्रदातुं पूर्वं निर्मातृणां कृते कब्जाप्रमाणपत्रं (ओसी) अनिवार्यं कृतवान्।

एषः निर्णयः, उभौ अवदताम्, नोएडा, ग्रेटर नोएडा इत्यादिषु पश्चिमेषु उत्तरप्रदेशे चिरकालं यावत् अटन्तेषु परियोजनासु गृहक्रेतृणां पक्षे नासीत्।

उत्तरप्रदेशस्य रियल एस्टेट् रेगुलेटरी अथॉरिटी (यूपी रेरा) इत्यनेन ८ जून दिनाङ्के विज्ञप्तौ उक्तं यत् प्रवर्तकानाम् कृते परियोजनायाः ओसी (कब्जा प्रमाणपत्रं/ समाप्तिप्रमाणपत्रं) प्राप्तुं अनिवार्यम् अस्ति, ततः पूर्वं आवंटितानां कृते कब्जापत्राणि प्रस्तावितानि।

यूपी रेरा इत्यस्य मते एतत् कृतम् यत् "प्रवर्तकैः फ्लैट् क्रेतृभ्यः प्रेषितानां स्वामित्वपत्राणां प्रस्तावद्वारा "मनमानानिः न भवन्ति" इति, अतः तेषां मध्ये उत्पद्यमानानां विवादानाम् उन्मूलनार्थं च

CREDAI पश्चिमोत्तरप्रदेशसचिवः दिनेशगुप्तः अवदत् यत् यूपी रेरा इत्यनेन गृहक्रेतृणां हिताय एतस्य निर्णयस्य पुनर्विचारः करणीयः।

"यदि नूतनानां परियोजनानां कृते एषा दिशा कृता स्यात् तर्हि साधु स्यात्, परन्तु तत् प्रकारस्य वर्गीकरणं न कृतम्। एषः निर्णयः अनेकेषु अटेषु परियोजनासु गृहक्रेतृषु प्रभावं करिष्यति ये यूनिट् सम्पन्नवन्तः परन्तु अद्यापि स्थानीयाधिकारिभ्यः ओसी प्राप्तुं न शक्नुवन्ति ," गुप्तः अवदत् .

ओसी नोएडा तथा ग्रेटर नोएडा इत्यत्र स्थानीयाधिकारिभिः दीयते । परन्तु अन्येषां मध्ये अनेकसमूहावासपरियोजनासु बहूनां ओसी-पञ्जीकरणानां बहूनां संख्यायां द्विनगरेषु विभिन्नकारणानां कारणात् दीर्घकालं यावत् स्थगितम् अस्ति, यत्र निर्मातृभिः अधिकारिणां प्रति लम्बित-बकाया: अपि अस्ति

हितधारकाः वदन्ति यत् अन्त्य-उपयोक्तारः, ये तस्मिन् निवासार्थं गृहं क्रीणन्ति, ते निवेशकानां स्थाने अधिकतम-कष्टस्य सामनां कुर्वन्ति, ये अटत-परियोजनासु निवेश-विकल्परूपेण फ्लैट्-गृहाणि क्रीणन्ति |. यतो हि अन्त्यप्रयोक्तारः न केवलं गृहऋणेषु ईएमआई-रूप्यकाणि ददति अपितु वर्तमानवासस्थानेषु किराया अपि ददति ।

नोएडा-विस्तार-फ्लैट्-स्वामि-कल्याण-सङ्घस्य (नेफोवा) अध्यक्षः अभिषेककुमारः अनुभूतवान् यत् यूपी रेरा "भूमि-वास्तविकताम् अवगत्य" नियमं करोति

"ओसी वा सीसी वा विना स्वामित्वं अवैधरूपेण घोषयति इति नियमः अतीव विचलितकरः अस्ति। एतत् सर्वान् दूरीकर्तुं एकस्यैव यष्ट्याः उपयोगः इव अस्ति। पुरातनपरियोजनासु यत्र निर्माता न धनं ददाति न च सभासु उपस्थितः भवति, तत्र गृहक्रेतारः महतीं असुविधां प्राप्नुयुः। तेभ्यः ईएमआई-भाडां च एकत्र वहितव्यं भविष्यति, एतत् गृहक्रेतृणां हिताय सर्वथा नास्ति" इति कुमारः अवदत् ।

परन्तु सः नूतनपरियोजनासु एषः नियमः "माइलस्टोन्" इति सिद्धः भविष्यति इति बोधयति स्म, यत्र पूर्णराशिं गृहीत्वा भूमिः प्राधिकरणेन विक्रीता अस्ति

परन्तु यत्र दिवालियापनस्य अथवा अप्राप्तस्य निर्मातारस्य बकाया कारणात् ओसी अथवा सीसी लम्बितम् अस्ति तत्र एते नियमाः क्रेतृणां हिताय सर्वथा न सन्ति इति कुमारः अवदत्।

८ जून दिनाङ्के यूपी रेरा-अध्यक्षः संजय भूसरेड्डी इत्यनेन उल्लेखितम् यत् प्रवर्तकाः "अन्तिम-माङ्ग-पत्रं" "अन्तिम-माङ्ग-सूचना" च "कब्ज-प्रस्तावस्य" नामं भाषां च उपयुज्य प्रेषयन्ति, येन आवंटितानां मध्ये भ्रमः उत्पद्यते, तथा च एतत् किञ्चित् बाध्यतां वहति दशावस्था।

"'अधिकारस्य प्रस्तावः' केवलं स्वामित्वग्रहणार्थं एव अभिप्रेतव्यः" इति सः अवदत् ।

CREDAI पदाधिकारिणः अवलोकितवन्तः यत् २०१७ तमे वर्षे यूपी रेरा इत्यनेन डीम्ड ओसी इत्यस्य प्रावधानं कृतम् आसीत्, येषु परियोजनासु अग्नि, विद्युत्, लिफ्ट्, वित्तस्य चत्वारि महत्त्वपूर्णानि एनओसी (आपत्तिरहितप्रमाणपत्राणि) सन्ति

CREDAI Western UP उपाध्यक्षः Suresh Garg इत्यनेन उक्तं यत् सामान्यतया, निर्मातारः OC, अथवा deemed OC इत्यस्य अनन्तरं स्वस्य प्रस्तावपत्रे अन्तिमं माङ्गपत्रं ददति, यत् तेषां निर्माता-क्रेता-समझौतेः शर्तानाम् अनुसारं भवितुम् अर्हति।

"किन्तु अधिकांशः निर्मातारः गृहक्रेतृणां सन्दर्भं दातुं विश्वसनीयतां च दर्शयितुं ओसी-प्राप्तेः तिथिं पत्रसङ्ख्यां च उल्लेखयन्ति। माङ्गपत्रं स्वामित्वपत्रं इति न वक्तुं शक्यते। यदि कश्चन निर्माता एवम् करोति तर्हि सः अपि स्पष्टीकर्तव्यः यत् कदा कब्जाकरणं कर्तुं शक्नोति।" यथा भ्रमः न उत्पद्यते इति दीयते" इति गर्ग् अपि अवदत् ।