नवीदिल्ली, FSN E-Commerce Ventures, Nykaa इत्यस्य मूलकम्पनी, रविवासरे 2024-25 (वित्तवर्षं 25) प्रथमत्रिमासे वर्षे वर्षे समेकितराजस्ववृद्धिः प्रायः 22-23 प्रतिशतं भविष्यति इति पूर्वानुमानं कृतवती, यस्य वृद्धेः गतिः अपि अस्ति फैशन उद्योगे सौन्दर्यस्य ऊर्ध्वाधरस्य परन्तु ध्वजयुक्तस्य "म्यूट्" माङ्गस्य वातावरणस्य कृते।

वित्तवर्षे २५ तमस्य वर्षस्य एप्रिल-जून-त्रैमासिकस्य त्रैमासिक-राजस्व-अद्यतन-विषये बीएसई-दाखिले कम्पनीयाः कथनमस्ति यत्, समेकित-संस्थायाः कृते, त्रैमासिकस्य कृते जीएमवी (सकल-वस्तु-मूल्यं) वृद्धिः वर्षे २० तमस्य दशकस्य मध्यभागे दृश्यते । वर्ष।

FSN E-Commerce Ventures इत्यनेन अपि सूचितं यत् सः ऊर्ध्वाधर-वार-खण्डात्मक-रिपोर्टिंग् आरभते, अस्मिन् त्रैमासिके आरभ्य।

"Nykaa - FSN E-Commerce Ventures Limited स्वस्य सहायककम्पनीभिः सह, अर्थात् समेकितसंस्थायाः अपेक्षा अस्ति यत् Q1 FY2025 मध्ये तस्य राजस्ववृद्धिः 22-23 प्रतिशतं YoY भवितुं शक्नोति," इति कम्पनी अवदत्।

त्रैमासिकस्य ब्यूटी ऊर्ध्वाधरराजस्ववृद्धिः समेकितसंस्थायाः राजस्ववृद्धेः सदृशी 22-23 प्रतिशतं वार्षिकवर्षस्य परिधिः भविष्यति इति अपेक्षा अस्ति।

"जीएमवी वृद्धिः अधिका भविष्यति, उच्चविंशतिवर्षेषु YoY, दीर्घकालीनबीपीसी (सौन्दर्यं तथा व्यक्तिगतसेवा) उद्योगवृद्धि-प्रक्षेपवक्रतायाः अनुरूपम्। एतत् अस्माकं भौतिकखुदराव्यापारे तुल्यकालिकरूपेण मन्दवृद्धेः अभावे अपि अस्ति यत् निर्वाचनेन प्रभावितम् आसीत् यथा तथा च सम्पूर्णे उत्तरभारते उष्णतरङ्गाः" इति तत्र उक्तम्।

परन्तु कम्पनी भारतीयफैशन-उद्योगे मृदु-माङ्ग-वातावरणस्य ध्वजं कृतवती ।

"भारते समग्ररूपेण फैशन-उद्योगः म्यूट-माङ्ग-वातावरणेन सह चुनौतीनां सामनां कुर्वन् अस्ति। अस्मिन् ऋतुकाले दुर्बल-त्रैमासिके सीमितविवाहानाम् उत्सवानां च कारणेन वृद्धिः अधिकं प्रभाविता अभवत्" इति कम्पनीयाः अनुसारम्।

अस्मिन् सन्दर्भे, तया उक्तं यत्, फैशन ऊर्ध्वाधरराजस्वं स्वस्थं प्रदर्शनं प्रदास्यति, यत्र राजस्ववृद्धिः प्रायः विंशतिप्रतिशतं YoY भवति। त्रैमासिकस्य जीएमवी-वृद्धिः मध्य-किशोर-वर्षे न्यूना भविष्यति इति अपेक्षा अस्ति ।

सौन्दर्यखण्डे ऑनलाइन सौन्दर्यमञ्चः Nykaa, सौन्दर्यस्वामित्वयुक्ताः ब्राण्ड्, भौतिकभण्डाराः च सन्ति, अतिरिक्तरूपेण eB2B वितरणव्यापारः 'Superstore by Nykaa', तथा च Nykaa Man BPC व्यवसायः च सन्ति

फैशनखण्डे Nykaa Fashion मञ्चः, तथा च फैशन-स्वामित्वयुक्ताः ब्राण्ड्-आदयः सन्ति, अतिरिक्तरूपेण LBB (Little Black Book) - सामग्री-मञ्चः तथा Nykaa Man जीवनशैली-व्यापारः च सन्ति