पुनः परीक्षणस्य सम्पूर्णतया आदेशः दातव्यः वा इति निर्णयार्थं CJI D.Y. चन्द्रचूडः एनटीए-संस्थायाः निर्देशं दत्तवान् यत् कागदस्य लीकस्य स्वरूपं, लीकं यत्र लीकः अभवत्, लीकस्य घटनायाः परीक्षासञ्चालनस्य च मध्ये समयस्य विलम्बस्य विषये च सर्वोच्चन्यायालयस्य समक्षं पूर्णं प्रकटीकरणं कुर्वन्तु।

न्यायाधीशः जे.बी.पार्डीवाला, मनोजमिश्रः च सन्ति इति पीठिकायां सीबीआइ (केन्द्रीयजागृतिब्यूरो) इत्यनेन अन्वेषणस्य स्थितिः, अन्वेषणस्य क्रमेण एकत्रिता सामग्री च सूचयन् स्थितिप्रतिवेदनं दाखिलं कर्तुं कथितम्।

"अनुसन्धानस्य क्रमेण संगृहीतं सामग्रीं IO यदा लीकः अभवत् इति आरोपः भवति तथा च यदा लीक् कृतं प्रश्नपत्रं उपलब्धं जातम् तदा स्थापयिष्यति” इति आदेशः दत्तः।

ततः परं सर्वोच्चन्यायालयेन उक्तं यत् यदि सम्भवं भवति तर्हि दुष्कृतानां लाभार्थिनः पहिचानाय प्रौद्योगिक्याः कानूनस्य च उपयोगं करिष्यति, अतः २३ लक्षं छात्राणां पुनः परीक्षायां उपस्थितेः आवश्यकता नास्ति।

अग्रिमे जुलैमासस्य ११ दिनाङ्के अस्य विषयस्य श्रवणं भविष्यति।

गतसप्ताहे शीर्षन्यायालये दाखिले प्रारम्भिकशपथपत्रे केन्द्रेण NEET-UG परीक्षायाः रद्दीकरणस्य विरोधः कृतः यत् सम्पूर्णपरीक्षां त्यक्त्वा मे ५ दिनाङ्के आयोजितस्य प्रश्नपत्रस्य प्रयासं कृतवन्तः लक्षशः ईमानदाराः अभ्यर्थिनः गम्भीररूपेण खतरे भवन्ति।

केन्द्रीयशिक्षामन्त्रालयेन दाखिले शपथपत्रे उक्तं यत् - "समग्रभारतीयपरीक्षायां गोपनीयतायाः बृहत्प्रमाणस्य किमपि प्रमाणस्य अभावे सम्पूर्णपरीक्षायाः पूर्वमेव घोषितपरिणामानां च परित्यागः तर्कसंगतः न स्यात्। इत् प्रस्तुतं भवति यत् कस्यापि परीक्षायां प्रतिस्पर्धात्मकाः अधिकाराः सन्ति ये निर्मिताः येन कथितं अन्यायपूर्णं साधनं न स्वीकृत्य परीक्षां दत्तानां बहूनां छात्राणां हितं अपि संकटग्रस्तं न कर्तव्यम्।

नकल, नकल, कदाचार इत्यादीनां अनियमितानां कथितप्रसङ्गानां विषये केन्द्रीयजागृतिब्यूरो (सीबीआई) अन्वेषणं कुर्वन् अस्ति तथा च विभिन्नराज्येषु पञ्जीकृतप्रकरणानाम् अधिग्रहणं कृतवान् इति तया अजोडत्।

NEET-UG परीक्षायां अनुग्रहाङ्कप्रदानसम्बद्धः विषयः सर्वोच्चन्यायालयेन पूर्वमेव निरुद्धः अस्ति यतः एनटीए-संस्थायाः १५६३ अभ्यर्थीनां स्कोरकार्डं प्रस्तूयते, येषां कृते समयस्य हानिः इति कारणेन क्षतिपूर्ति-अङ्काः प्रदत्ताः आसन्, येषां निष्कासनं रद्दं च कृतम् आसीत् . एतेषां अभ्यर्थीनां पुनः परीक्षणे उपस्थितस्य विकल्पः दत्तः अथवा सामान्यीकरणं विना परीक्षायां प्राप्तस्य वास्तविकस्य अंकस्य आधारेण परामर्शे उपस्थितः भवितुम् अर्हति।