नवीदिल्ली, शनिवासरे आरभ्यमाणस्य चिकित्साप्रवेशपरीक्षायाः National Eligibility cum Entrance Test Undergraduate (NEET-UG) 2024 इत्यस्य परामर्शप्रक्रियायां विलम्बः जातः।

चिकित्सापरामर्शसमित्या तस्य विस्तृतसूचना, समयसूचना च न साझा कृता चेदपि परामर्शसत्रस्य आरम्भः जुलाईमासस्य ६ दिनाङ्के भविष्यति इति अपेक्षा आसीत्।

सूत्रेषु उक्तं यत् केभ्यः चिकित्सामहाविद्यालयेभ्यः अनुमतिपत्राणि निर्गन्तुं प्रक्रिया अद्यापि प्रचलति, नूतनानि आसनानि अपि योजिताः भविष्यन्ति।

"नवमहाविद्यालयानाम् आसनानि प्रथमपरिक्रमे एव ग्रहीतुं शक्यन्ते इति सुनिश्चित्य अभ्यासस्य समाप्तेः अनन्तरं परामर्शस्य तिथिः घोषिता भविष्यति" इति आधिकारिकस्रोतः अवदत्।

ते अवदन् यत् अस्मिन् मासे अन्ते परामर्शः आरभ्यते।

कथितकदाचारस्य विषये विवादग्रस्तस्य NEET-UG 2024 इत्यस्य रद्दीकरणस्य वर्धमानस्य कोलाहलस्य मध्यं केन्द्रेण राष्ट्रियपरीक्षणसंस्थायाः च शुक्रवासरे सर्वोच्चन्यायालये उक्तं यत् गोपनीयतायाः बृहत्प्रमाणस्य उल्लङ्घनस्य किमपि प्रमाणं विना तस्य परित्यागः प्रतिकूलः भविष्यति यतः तत् लक्षशः इमान्दारानाम् अभ्यर्थीनां "गम्भीररूपेण खतरे" स्थापयितुं शक्नोति।

सर्वोच्चन्यायालयेन गतमासे विवादग्रस्तस्य NEET-UG 2024 परीक्षायाः परामर्शप्रक्रियायाः स्थगनं कर्तुं नकारितम् आसीत्। तत् द्वौ दिवसौ प्रक्रियां विरामयितुं निर्देशं याचनां याचिकायाः ​​श्रवणं कुर्वन् आसीत् ।

एमबीबीएस, बीडीएस, आयुश इत्यादिषु सम्बद्धेषु पाठ्यक्रमेषु प्रवेशार्थं राष्ट्रियपात्रता-सह-प्रवेशपरीक्षा-स्नातक-(NEET-UG) इति आयोजनं कुर्वती राष्ट्रियपरीक्षणसंस्था (एनटीए) तथा च केन्द्रीयशिक्षामन्त्रालयः मीडिया-केन्द्रे एव अस्ति मे ५ दिनाङ्के आयोजिते परीक्षायां प्रश्नपत्रस्य लीकतः नकलपर्यन्तं कथितानां बृहत्परिमाणस्य कदाचारस्य विषये छात्रैः राजनैतिकदलैः च बहसः विरोधः च।

नीट् तथा पीएचडी प्रवेश नेट इत्यत्र कथितानां अनियमितानां विषये अग्निपङ्क्तौ केन्द्रेण राष्ट्रियपरीक्षणसंस्थायाः (एनटीए) महानिदेशकं सुबोधसिंहं निष्कास्य भारतीयअन्तरिक्षसंशोधनसङ्गठनस्य पूर्वप्रमुखस्य आर राधाकृष्णनस्य नेतृत्वे उच्चस्तरीयपैनलस्य सूचना दत्ता एनटीए मार्गेण परीक्षाणां पारदर्शकं, सुचारु, निष्पक्षं च संचालनं सुनिश्चितं कर्तुं।

यदा NEET इत्येतत् कतिपयेषु अनियमितेषु स्कैनरस्य अधः अस्ति, यत्र कथितरूपेण कागदस्य लीकिंग् अपि अस्ति, तदा शिक्षामन्त्रालयेन परीक्षायाः अखण्डतायाः क्षतिः अभवत् इति निवेशाः प्राप्ताः इति कारणेन यूजीसी-नेट् रद्दं कृतम्। उभयोः विषययोः अन्वेषणं केन्द्रीयजागृतिब्यूरो (CBI) क्रियते।

अन्ये द्वे परीक्षे -- CSIR-UGC NET तथा NEET-PG -- पूर्वाग्रहरूपेण रद्दीकृतौ । उभयोः कृते ताजाः तिथयः घोषिताः सन्ति।