एकेन अधिकारीणः पञ्चसु आरोपिषु त्रयाणां पहिचानं हजारीबागस्य ओएसिसविद्यालयस्य प्राचार्यः एहसान उल हक् इति कृतवान्, यः हजारीबागस्य NEET परीक्षायाः नगरसमन्वयकरूपेण अपि कार्यं कृतवान् मोहम्मद इम्तियाज, उप प्राचार्य डा. तथा स्थानीयपत्रिकायाः ​​सह सम्बद्धः पत्रकारः जमालुद्दीनः ।

कथितस्य कागदस्य लीकस्य सुविधायाः सन्दर्भे सर्वे अभियुक्ताः निरुद्धाः इति अधिकारी अवदत्।

पञ्चमहल, खेडा, आनन्द, अहमदाबाद इत्यादिषु चतुर्षु जिल्हेषु छापामारी कृता इति सः अवदत्।

सीबीआई-अधिकारी अवदत् यत्, गुजरात-देशे NEET-UG-पत्रस्य लीक-विषये अपि अस्माभिः षट् एफआइआर-पत्राणि पञ्जीकृतानि।

गुजरातदेशे कागजस्य लीकस्य प्रथमः प्रकरणः गोधरातः ज्ञातः।

एनटीए द्वारा प्रशासिता NEET-UG परीक्षा देशस्य शैक्षिकसंस्थानां विशालजालस्य MBBS, BDS, AYUSH, इत्यादिषु सम्बद्धपाठ्यक्रमेषु प्रवेशं इच्छन्तीनां आकांक्षिणां चिकित्साव्यावसायिकानां कृते प्रवेशद्वाररूपेण कार्यं करोति।

अस्मिन् वर्षे मे ५ दिनाङ्के परीक्षा अभवत् यस्मिन् २३ लक्षाधिकाः अभ्यर्थिनः उपस्थिताः आसन्।