नवीदिल्ली, मल्टीप्लायर ब्राण्ड् सॉल्यूशन् इत्यनेन एनसीएलएटी इत्यस्य राष्ट्रियकम्पनीकानूनन्यायाधिकरणस्य आदेशस्य विरुद्धं प्रस्तावः कृतः यत् अमेजन थोकविक्रयस्य (भारतस्य) विरुद्धं दिवालियापनस्य याचनां खारिजं कृतवान्।

एनसीएलएटी-सङ्घस्य त्रिसदस्यीय-पीठिकायां गुरुवासरे अध्यक्षः न्यायाधीशः अशोकभूषणः अपि आसीत्, अमेजन-थोक-विक्रय-(भारत)-विरुद्धस्य याचिकायाः ​​विषये अग्रिम-सुनवाये १५ जुलै-दिनाङ्के अपीलस्य सूचीं कर्तुं निर्देशं दत्तवान्।

२०२४ तमस्य वर्षस्य मार्चमासस्य ५ दिनाङ्के दिल्ली-नगरस्य एनसीएलटी-पीठिका अमेजन-थोक-विक्रय-संस्थायाः (भारत) विरुद्धं परिचालन-ऋणदातृणा मल्टिप्लायर-ब्राण्ड्-सोल्यूशन्स्-इत्यनेन दाखिलं दिवालियापन-याचिका अङ्गीकृतवती आसीत्

मल्टिप्लायर ब्राण्ड् सॉल्यूशन् इत्यनेन इन्सोल्वेन्सी एण्ड् दिवालियापन संहितायां धारा ९ इत्यस्य अन्तर्गतं याचिका दाखिला आसीत् । समाचारानुसारं मार्च २०२३ तः मे २०२३ पर्यन्तं उत्थापितानां अष्टानां चालानानां कृते ३.७ कोटिरूप्यकाणां डिफॉल्ट् इति आरोपः आसीत् ।

अमेजन विक्रेतासेवानां अमेजन थोकविक्रय (भारत) च मध्ये बेङ्गलूरुनगरे नवीनीकरणस्य प्रतिस्थापनस्य च सम्झौतां कृतवान् आसीत् ।

परन्तु अमेजन इत्यनेन तस्य विरोधः कृतः तथा च माङ्गसूचना जारीकरणात् पूर्वं परिचालनऋणदातृणा दावितायाः राशिविषये विवादस्य अस्तित्वं प्रस्तुतम्।

एतत् स्वीकृत्य एनसीएलटी इत्यनेन याचिका अङ्गीकृता । परन्तु तया उक्तं यत् सः अधिकारस्य विषये किमपि मतं वा याचिकाकर्ताना निगमऋणदातुः विषये उत्थापितस्य दावस्य विषये वा किमपि मतं न प्रकटयति।

"पूर्वोक्तं दृष्ट्वा, विशेषतः निगमऋणदातृणा परिचालनऋणदातृणा आग्रहितां राशिं दातुं तस्य दायित्वस्य विषये उत्थापितं विवादं दृष्ट्वा सर्वोच्चन्यायालयस्य पूर्वोक्तनिर्णयेन बाध्यत्वेन च वयं CIRP qua the corporate इत्यस्य आरम्भस्य आदेशं दातुं असमर्थाः स्मः ऋणी" इति एनसीएलटी अवदत्।

अस्य आदेशस्य आव्हानं अस्मिन् वर्षे एप्रिलमासे मल्टीप्लायर ब्राण्ड् सॉल्यूशन् इत्यनेन अपीलीयन्यायाधिकरणस्य एनसीएलएटी इत्यस्य समक्षं कृतम् आसीत् ।