भोपालः, व्यापारे सुगमतायै गुजरातस्य आदर्शं स्वीकृत्य मध्यप्रदेशपरिवहनविभागेन राज्यसीमासु विद्यमानानाम् नाकाचौकानां स्थाने ४५ नाकास्थानानि स्थापयितुं निर्णयः कृतः।

सोमवासरात् नूतना व्यवस्था प्रवर्तते इति अधिकारिणः अवदन्, यावत् नाकास्थानानि न स्थापितानि तावत् सीमापरिवहनव्यवस्थायाः कृते चल-इकायिकाः स्थापिताः भविष्यन्ति इति च।

राज्यस्य परिवहनविभागस्य २६ जिल्हेषु सीमासुरक्षाचौकानि गुजरातप्रतिमानेन कार्यं करिष्यन्ति इति अधिकारिणः अवदन्।

मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवः रविवासरे सीमाजिलानां अधिकारिभ्यः नूतनव्यवस्थायाः सुचारुरूपेण कार्यं कर्तुं सहकार्यं कर्तुं निर्देशं दत्तवान्।

सभायां उपस्थिताः सन्तः अधिकारिणः अवदन् यत् नूतनव्यवस्थायाः आवश्यकाः व्यवस्थाः कृताः, येन परिवहनविभागस्य राजस्वं वर्धते, सीमाचौकानां विषये शिकायतां न्यूनीकर्तुं च साहाय्यं भविष्यति।

"व्यापारसुलभतायाः अन्तर्गतः एषः महत्त्वपूर्णः निर्णयः अस्ति यतः राज्यसीमासु स्थितेषु जिल्हेषु चेकपोस्ट्-स्थाने प्रारम्भे ४५ नाकाचौकाः स्थापिताः भविष्यन्ति" इति ते अवदन्, अस्मिन् नूतने प्रबन्धने २११ गृहरक्षकाः अपि स्थापिताः इति च अवदन्।