राज्यसभां कागदरहितं कृत्वा डिजिटलमञ्चे आनेतुं ‘ई-विधानम्’ एकं सोपानम् अस्ति। विगतकेषु वर्षेषु लम्बितस्य अस्याः परियोजनायाः कृते राज्यसर्वकारेण ८३.८७ कोटिरूप्यकाणां अनुमोदनं कृतम् अस्ति ।

मध्यप्रदेशस्य पूर्वसभापतिः गिरीशगौतमः केनचित् वरिष्ठाधिकारिभिः सह नूतनव्यवस्थां ज्ञातुं द्वे द्वे राज्ये गतः आसीत्; तथापि तदर्थं पर्याप्तधनविनियोगः इत्यादिभिः कारणैः विलम्बः जातः ।

सर्वाणि विधानसभाः कागदरहिताः कृत्वा एकस्मिन् मञ्चे आनेतुं केन्द्रसर्वकारेण ‘राष्ट्रीय-ई-विधान-अनुप्रयोग’-योजना आरब्धा । विगतकेषु वर्षेषु अनेकाः राज्यविधानसभाः कागदरहिताः कृताः ।

राज्यसर्वकाराय विमानक्रयणस्य अपि मन्त्रिमण्डलेन अनुमोदनं कृतम् अस्ति । जनसम्पर्कविभागेन (डीपीआर) विज्ञप्तौ उक्तं यत्, “विमानस्य मॉडलस्य चैलेन्जर ३५०० जेट् विमानस्य क्रयणस्य निर्णयस्य अनुमोदनं दत्तम्।

छात्राणां छात्रवृत्तिवर्धनस्य प्रस्तावस्य अपि मन्त्रिमण्डलेन अनुमोदनं कृतम् अस्ति। अनुमोदनानुसारं बालकानां कृते वर्तमानमासिकं छात्रवृत्तिः १२३० रुप्यकात् १५५० रुप्यकाणि यावत् वर्धिता भविष्यति तथा च बालिकानां कृते 1230 रुप्यकाणां कृते वर्धिता भविष्यति। १२७० तः १५९० रुप्यकाणि प्रतिमासं भवन्ति ।

नर्मदा उपत्यकाविकासविभागस्य ९,२७१ कोटिरूप्यकाणां सप्तपरियोजनानां निविदां आमन्त्रयितुं मन्त्रिमण्डलेन अपि स्वीकृतिः दत्ता। एतेषां अतिरिक्तं इन्दौर-केन्द्रीयकारागारस्य विस्ताराय २१७ कोटिरूप्यकाणि अपि सर्वकारेण विनियोजितानि सन्ति ।