इदं QIP २०१७ तमे वर्षे प्रारम्भिकसार्वजनिकप्रस्तावस्य (IPO) अनन्तरं कम्पनीद्वारा प्रथमं इक्विटी-उत्थानम् अस्ति ।

"अहं सर्वेषां निवेशकानां स्वागतं करोमि & तेषां विश्वासस्य विश्वासस्य च गहनतया प्रशंसा करोमि तथा च दशकद्वयाधिकेषु प्रदर्शितस्य स्थायि-सुसंगत-गुणवत्ता-वृद्धेः अस्माकं प्रक्षेपवक्रं निर्वाहयित्वा दृढवित्तीयप्रदर्शनं प्रदातुं अस्माकं प्रतिबद्धतां पुनः पुष्टयामि," कमलेशगान्धी, संस्थापकः, अध्यक्षः, एमडी च , इति विज्ञप्तौ उक्तम् ।

क्यूआईपी-प्रकरणेन व्यापक-आधारित-रुचिं प्रतिबिम्बयन्तः मार्की-संस्थागत-निवेशकानां विविध-समूहस्य सशक्त-प्रतिक्रिया अभवत् ।

प्रमुखनिवेशकानां मध्ये , ICICI Prudential Mutual Fund, Aditya Birla Sun Life Mutual Fund, Bandhan Mutual Fund, Baroda BNP Paribas Mutual Fund, White Oak Capital Management इत्यादयः सन्ति

बीमाकम्पनीषु अस्मिन् , एसबीआई सामान्यबीमा, टाटा एआईजी बीमा, पीएनबी मेट् जीवनबीमा च अन्तर्भवन्ति स्म ।

विदेशीयसंस्थासु बिर्ला आफ्शोर, ईस्ट् ब्रिज कैपिटल, सैमसंग एसेट् मैनेजमेण्ट् इत्यादयः आसन् ।