पुडुचेरी, पुडुचेरी के केन्द्रीय प्रदेशे १९ अप्रैल दिनाङ्के लोकसभानिर्वाचनार्थं सर्वाणि आवश्यकानि व्यवस्थानि कृताः इति जिलानिर्वाचनपदाधिकारी ए कुलोथुङ्गा मंगलवासरे अत्र उक्तवान्।

मतदानकेन्द्रेषु वरिष्ठनागरिकाणां, गर्भिणीनां, शारीरिकरूपेण चक्षीणां मतदातानां कृते विशेषव्यवस्था कृता अस्ति यत् तेषां मताधिकारस्य प्रयोगे किमपि कष्टं न भवति इति सः अवदत्।

मीडियाजनाः सम्बोधयन् कुलोथुङ्गन् मतदाताभ्यः आह्वानं कृतवान् यत् ते मताधिकारस्य प्रयोगं कुर्वन्तु येन सुनिश्चितं भवति यत् केन्द्रीयक्षेत्रे प्रतिशतं मतदानं सुनिश्चितं भवति।

बुधवासरे सायं ६वादने राजनैतिकदलानां, अभ्यर्थीनां च अभियानस्य समाप्तिः भवेत् इति डीईओ अवदत्। आदर्शाचारसंहितायां उल्लङ्घनं न भवति इति सुनिश्चित्य उड्डयनदलानां संख्या २ तः ७२ यावत् वर्धिता अस्ति।

मतदानकर्तव्यार्थं ४४६८ सर्वकारीयकर्मचारिणः नियोजिताः, प्रशिक्षिताः २१ सूक्ष्मपर्यवेक्षकाः अपि कार्यभारं स्वीकुर्वन्ति इति सः अवदत्।

कुलोथुङ्गन् इत्यनेन उक्तं यत् पुडुचेरीनगरस्य २३ मतदानकेन्द्रेषु महिलाकर्मचारिणः कार्यरताः भविष्यन्ति। अपि च माहे-नगरे ३१ मतदानकेन्द्राणि, कराईकल-नगरे पञ्च-स्थानकानि, एकं इ यानम-स्थानकानि च तेभ्यः मानवयुक्तानि भविष्यन्ति । अष्टसु मतदानकेन्द्रेषु युवानां स्थापनं भविष्यति, महे, करैकल, यानम च एकैकं बूथं युवाभिः युक्तं भविष्यति।

डीईओ इत्यनेन उक्तं यत् गृहात् मतदानार्थं विशेषव्यवस्थायाः अन्तर्गतं १५२९ जनाः (८५ वर्षाणि अपि च ततः अधिकं) स्वस्य मताधिकारस्य प्रयोगं कृतवन्तः तथा च १२९४ विकलाङ्गाः जनाः अपि एतस्य सुविधायाः उपयोगं कृतवन्तः।

८५ वर्षाणाम् अधिकवयस्कानाम् कृते विशेषपरिवहनसुविधाः प्रदत्ताः भविष्यन्ति, ते स्वस्वमतदानस्थानेषु गच्छन्ति, १९ एप्रिल दिनाङ्के तेषां निवासस्थानेषु पुनः त्यक्ताः भविष्यन्ति इति सः अजोडत्।

"सर्व मतदाताः स्वस्य निर्वाचकानाम् छायाचित्रपरिचयपत्राणि आनेतव्याः तथा च यदि कार्डाणि दुर्स्थापितानि सन्ति तर्हि ते 10 वैकल्पिकदस्तावेजेषु किमपि दर्शयितुं शक्नुवन्ति यथा पैनकार्डं, बैंकपासपुस्तकानि वा वाहनचालनअनुज्ञापत्राणि यथा निर्वाचनआयोगेन अनुमोदितानि सन्ति," इति डीईओ अवदत्।

१९ एप्रिल दिनाङ्के प्रातः ७ वादने मतदानं आरभ्य सायं ६ वादने समाप्तं भविष्यति। सायं ६ वादनात् पूर्वं मतदानकक्षेषु उपस्थितानां मतदातानां मतदानं कर्तुं समर्थं कर्तुं टोकनं निर्गतं भविष्यति इति सः अवदत्।

पुडुचेरी-नगरस्य कुलशक्तिः १०,२३,६९९ मतदाताः सन्ति तथा च तेषु ४,८०,५६९ आर पुरुषाः, ५,४२,९७९ महिलाः, १५१ मतदातारः च तृतीयलिङ्गस्य अन्तर्गताः सन्ति । प्रथमवारं मतदातारः २८.९२ सन्ति ।

यूनिओ क्षेत्रे एकान्तलोकसभासीटस्य कृते षड्विंशतिः प्रतियोगिनः मैदानं कुर्वन्ति।

पुडुचेरी के गृहमंत्री एवं भाजपा प्रत्याशी ए नमस्सिवायम वर्तमान लोकसभा सदस्य एवं पुडुचेरी कांग्रेस समिति के अध्यक्ष वैथिलिंगम हुए हॉर्न लॉकिंग कर रहे हैं। एआइएडीएमके जी तमिज्वेन्धनं स्वस्य नामाङ्कितरूपेण स्थापितवान् अस्ति।