हुब्बल्ली-नगरे मीडिया-सञ्चारमाध्यमेन सह वदन् केन्द्रीयमन्त्री जोशी अवदत् यत् - "मुडा-घोटाले विशालः भ्रष्टाचारः सम्मिलितः अस्ति तथा च एतत् आरम्भे एव स्पष्टम् अस्ति । २०१७ तमे वर्षे निर्णयः कृतः, मुडा-भूमिघोटालः च सी.एम.सिद्धारमैयाहस्य पूर्णज्ञानेन अभवत्।

सः अपि अवदत् यत् मुडा-भूमिसम्बद्धे ४००० कोटिरूप्यकाणां भ्रष्टाचारः अभवत् यत् काङ्ग्रेस-सर्वकारः पूर्वभाजपा-सर्वकारे पुरस्कृतः इति दावान् करोति।

परन्तु सिद्दारमैया मुख्यमन्त्रीरूपेण प्रथमकार्यकाले २०१३ तः २०१८ पर्यन्तं व्यवहाराः अभवन् इति मन्त्री अवदत्।

"एषः स्वलाभार्थं कृतः प्रमुखः घोटाला अस्ति। अन्वेषणं केन्द्रीय अन्वेषण ब्यूरो (सीबीआई) इत्यस्मै समर्पयितव्यम्। यदि सीएम सिद्दारमैया दावान् करोति यत् सः किमपि न कृतवान्, तर्हि घोटाला सीबीआइ, " केन्द्रीयमन्त्री जोशी अजोडत्।"

"काङ्ग्रेसपक्षेण भाजपासर्वकारं ४० प्रतिशतं सर्वकारः इति नामकरणं कृतम् ।

"एकतः वाल्मीकि-जनजातीय-कल्याण-मण्डलस्य घोटाला अस्ति, अपरतः मुडा-घोटाला प्रकाशं प्राप्तवान्। विशेष-अनुसन्धान-दलेन (SIT) प्रकरणं गोपयितुं कतिपयान् जनान् गृहीतम् आसीत्। पूर्वमन्त्री बी. नागेन्द्रः।" is served notice only on Friday सर्वं चुपचापं कर्तुं षड्यंत्रं कृतम् अस्ति।

"सीएम सिद्धारमैया नेतृत्वे सर्वकारस्य अधीनं विकासकार्यं न भवति। बोगस् गारण्टी योजनानां नामधेयेन विकासकार्यं न गृह्यते। दलितानां कृते आरक्षितं धनं गारण्टी कृते उपयुज्यते" इति मन्त्री दावान् अकरोत्।