मुम्बई, ऑटो उद्योगकेन्द्रित केपीआईटी टेक्नोलॉजीज इत्यनेन सोमवासरे मार्चमासस्य त्रैमासिकस्य शुद्धलाभस्य ४९ प्रतिशतं उच्छ्वासः १६५.९ कोटिरूप्यकाणां कृते अभवत्, यस्य साहाय्यं सशक्तराजस्ववृद्ध्या लाभमार्जिनस्य विस्तारेण च अभवत्।

पुणे मुख्यालयस्य कम्पनीयाः वित्तवर्षे २४ शुद्धलाभः ५९८.५१ कोटिरूप्यकाणि यावत् वर्धितः, यत् वर्षपूर्वस्य अवधिमध्ये ३८६.८ कोटिरूप्यकाणि आसीत् ।

रिपोर्टिंग् त्रैमासिकस्य कृते तस्य राजस्वं प्रायः ३० प्रतिशतं वर्धित्वा १३१७ रुप्यकाणि अभवत् । कोटिरूप्यकाणि, यदा तु परिचालनलाभमार्जिनं १.७ प्रतिशतं विस्तार्य २०.७ प्रतिशतं यावत् अभवत् ।

कम्पनी घोषितवती यत् नूतनवित्तवर्षे th topline इत्यस्मिन् १८-२२ प्रतिशतं वृद्धिं लक्ष्यं करिष्यति, तथा च २०.५ प्रतिशतात् उपरि लाभमार्जिनसङ्ख्यां प्राप्स्यति।

वित्तवर्षस्य 25 तमस्य वर्षस्य मन्दतरराजस्ववृद्धेः लक्ष्यस्य विषये, तथा च यदि कम्पनी रूढिवादी अस्ति, तर्हि तस्याः सहसंस्थापकः, मुख्यकार्यकारी, प्रबन्धनिदेशकः किशोरपतिः पत्रकारैः उक्तवान् यत् यद्यपि विगतचतुर्वर्षेषु ३० प्रतिशताधिकवृद्धिं निरन्तरं दर्शयति, तथापि इदमपि सत्यं यत् अनेके परिवर्तनानि भवन्ति i क्षेत्रे तथा च ने वर्षात् अपेक्षासु "व्यावहारिक" आह्वानं गृहीतवान्।

सः अवदत् यत् ऑटो मूलसाधननिर्मातारः कम्पनी महत्त्वपूर्णपरियोजनासु आर व्ययस्य सह कार्यं करोति तथा च कार्यं स्थगयितुं प्राधान्यं ददाति यत् ख स्थगितुं शक्यते।

तथापि सः अजोडत् यत् केपीआईटी इत्यस्य अधिकांशं कार्यं मूलप्रौद्योगिकीषु अस्ति यत् तेषां कृते अहं महत्त्वपूर्णम्।

कम्पनी रिपोर्टिंग् त्रैमासिकस्य कृते २६१ मिलियन अमेरिकीडॉलर् इत्यस्य नूतनसौदविजयस्य सूचनां दत्तवती ।

पाटिल् इत्यनेन उक्तं यत् कम्पनी औद्योगिक-कृषि-उपकरण-क्षेत्रेषु ग्राहकानाम् व्यावसायिक-अवकाशानां उपयोगं कर्तुं नूतनं वर्टिकलं निर्मितवती अस्ति, ये वाहन-उद्योगस्य समीपे कार्यं कुर्वन्ति।

चीनदेशे भारते च केन्द्रीकरणे दुगुणं भवति इति सः अवदत्, वर्तमानकाले राजस्वस्य ३ प्रतिशतात् न्यूनं योगदानं ददौ देशद्वयं योगदानं ददाति इति दर्शयन्।

वित्तवर्षे २५ तमे वर्षे केपीआईटी एशियादेशः बृहत्तमः विकासचालकः भविष्यति इति अपेक्षां करोति, यदा तु अमेरिका-यूरोपयोः पारम्परिकाः भूगोलाः अपि उत्तमं करिष्यन्ति इति पाटिल् अवदत्।

कम्पनीयाः समग्रकर्मचारिगणना वित्तवर्षस्य २४ अन्ते १२,८५६ यावत् अभवत्, यत् त्रैमासिकपूर्वकालस्य १२,७२७ आसीत् ।

सटीकसङ्ख्यां न निर्दिश्य पाटिल् इत्यनेन उक्तं यत् कम्पनी देशे सर्वत्र वित्तवर्षे २५ मध्ये स्नातक अभियंतानां कृते १,०० प्रस्तावान् करिष्यति।

केपीआईटी स्क्रिप् बीएसई o सोमवासरे ६.५७ प्रतिशतं अधिकं १,५०८.५० रुप्यकाणि यावत् समाप्तः, यदा तु बेन्चमार्क् इत्यत्र १.२८ प्रतिशतं लाभः अभवत्।