शेट्टी सोमवासरे एकं प्रमुखं विवादं प्रेरितवान् यत् काङ्ग्रेस-सांसदराहुलगान्धिनः संसदस्य अन्तः ताडितः भवितव्यः, तस्य कथितस्य हिन्दुविरोधि-टिप्पण्याः कारणात् थप्पड़-प्रहारः करणीयः इति।

कवूर्-पुलिसः शेट्टी इत्यस्मै सूचनां दत्तवान् यत् सः त्रयः दिवसाभ्यन्तरे स्वस्य समक्षं उपस्थितः भवेत् ।

भारतीयन्यायसंहिता (बीएनएस) इत्यस्य धारा ३५१ (३) (आपराधिकधमकी, अपमानः), ३५३ (जनदुष्टाचारं जनयन्तः वक्तव्याः) इत्यस्य अन्तर्गतं पुलिसेन तस्य विरुद्धं प्रकरणं रजिस्ट्रेशनं कृतम्।

अस्मिन् विषये काङ्ग्रेसनेता अनिलकुमारेण शिकायतया पञ्जीकृता।

“लोप राहुलगान्धीं संसदस्य अन्तः तालाबद्धं कृत्वा थप्पड़ं मारयितव्यम्। एतेन अधिनियमेन सप्ततः अष्टपर्यन्तं एफआईआर-पत्राणि दाखिलानि भविष्यन्ति । यदि LoP राहुलगान्धी मङ्गलूरुनगरं आगच्छति तर्हि वयं तस्य कृते अपि तथैव व्यवस्थां करिष्यामः” इति शेट्टी अवदत्।

सः अवदत् यत् LoP राहुलगान्धी भगवतः शिवस्य चित्रं धारयति स्म।

“सः उन्मत्तः न जानाति यत् यदि शिवः तृतीयं नेत्रं उद्घाटयति स्म तर्हि सः भस्म भवति । तेषां हिन्दुविरोधी नीतिः स्वीकृता अस्ति। LoP राहुलगान्धी उन्मत्तः इति स्पष्टम्। सः मन्यते यत् हिन्दुजनाः तेषां विषये यत् किमपि वदति तत् शान्ततया श्रोष्यन्ति” इति शेट्टी अवदत्।

सः दावान् अकरोत् यत् “हिन्दुधर्मस्य संस्थानां च रक्षणं भाजपायाः कर्तव्यम् अस्ति । हिन्दुः हिन्दुत्वश्च भिन्नः इति काङ्ग्रेसेन बोधयितुं आरब्धम् अस्ति । एतादृशानां नेतारणाम् कारणात् भविष्ये हिन्दुजनाः संकटस्य सामनां करिष्यन्ति” इति ।

“शिवाजी, महाराणा प्रताप च हिन्दुसमुदाये जातः । यदा यदा आवश्यकता भविष्यति तदा तदा वयं शस्त्राणि बहिः निष्कासयिष्यामः। शस्त्राणां पूजां कृत्वा प्रतिकारं कथं कर्तव्यमिति वयं सम्यक् जानीमः” इति सः अवदत्।