नवीदिल्ली, जेएसडब्ल्यू स्टील इत्यनेन कच्चामालस्य व्ययस्य प्रभावः अन्यस्य केचन व्ययस्य च कारणेन मार्च २०२४ तमस्य वर्षस्य त्रैमासिकस्य कृते समेकितशुद्धलाभस्य ६५ प्रतिशतं न्यूनता १३२२ कोटिरूप्यकाणि अभवत्।

लास वित्तवर्षस्य चतुर्थे त्रैमासिके ३७४१ कोटिरूप्यकाणां शुद्धलाभः प्राप्तः इति शुक्रवासरे विनिमयदाखिले कम्पनी अवदत्।

कम्पनीयाः कुल आयः अपि जनवरी-मार्च-वित्तवर्षे ४७,४२७ कोटिरूप्यकाणां कृते ४६,५११.२८ कोटिरूप्यकाणि यावत् न्यूनीभूता ।

समीक्षाधीनकालस्य कालखण्डे तस्य व्ययः ४४,४०१ कोटिरूप्यकाणि अभवत्, यत् एकवर्षपूर्वं ४३,१७० कोटिरूप्यकाणि आसीत् ।

व्ययेषु कम्पनीयाः उपभोक्तस्य कच्चामालस्य व्ययः जनवरी-मार्च-वित्तवर्षे २३,९०५ कोटिरूप्यकाणां व्ययः २४,५४१ कोटिरूप्यकाणां वृद्धिः अभवत् । यदा तु "अन्यव्ययः" वर्ष-अग-कालस्य ६,६५३ कोटिरूप्यकात् ७,१९७ कोटिरूप्यकाणि यावत् वर्धितः ।

वित्तवर्षे २४ तमे वर्षे शुद्धलाभः ८,९७३ कोटिरूप्यकाणि यावत् वर्धितः यत् वित्तवर्षे २३९ कोटिरूप्यकाणि आसीत् । पूर्णवर्षस्य Th आयः १,७६,०१० कोटिरूप्यकाणि अभवत्, यत् १,६६,९९० कोटिरूप्यकाणि आसीत् ।

कम्पनीयाः संचालकमण्डलेन वित्तवर्षे ७.३० रुप्यकाणां अन्तिमलाभांशस्य घोषणा कृता ।