नई दिल्ली [भारत], जवाहरलालनेहरू विश्वविद्यालये (जेएनयू) अटलबिहारी बाजपेयी स्कूल आफ् मैनेजमेंट एण्ड इंटरप्रेन्योरशिप (एबीवीएसएमई) द्वारा प्रस्तावितस्य मास्टर आफ् बिजनेस एडमिनिस्ट्रेशन (एमबीए) कार्यक्रमस्य प्रवेशप्रक्रिया शैक्षणिकवर्षस्य २०२४-२०२६ कृते आरब्धा अस्ति।

प्रवेशप्रक्रियायाः द्वितीयचरणस्य भागं ग्रहीतुं अनिवार्यपञ्जीकरणस्य अन्तिमतिथिः २०२४ तमस्य वर्षस्य जूनमासस्य १५ दिनाङ्कः अस्ति ।

एबीवीएसएमई के डीन प्रोफेसर हीरमन तिवारी इत्यनेन सूचितं यत् अटलबिहारी वाजपेयी स्कूल् आफ् मैनेजमेंट एण्ड इंटरप्रेन्योरशिप (एबीवीएसएमई) इत्यनेन २०१९ तमे वर्षे एमबीए इत्यस्य प्रथमः बैचः आरब्धः तथा च विद्यालयस्य चत्वारः पास आउट् बैच् पूर्वविद्यार्थिनः नाबार्ड, एक्सिस बैंक, ज़ी अरे इत्यनेन सह सम्बद्धाः सन्ति। हेल्थ केयर, ITC Limited KMPG, Mondelez International, Wills Fargo, Accenture, Keventers, Ernest & Young, Petronet LNG, IndusInd Bank, Naukri.com, Somani Ceramics, American Express, Tech Mahindra, KPMG, IIFL, Jackson and Lava Company तथा केचन स्वकीयानि उद्यमाः चालयन्ति।

एबीवीएसएमई संस्थानं नवीनतापरिषद् तथा अटल ऊष्मायनकेन्द्रं, जेएनयू इत्यनेन सह सहकार्यं कृत्वा उद्यमशीलता, स्वरोजगारः, स्टार्टअप पारिस्थितिकीतन्त्रस्य च उन्नतये सक्रियरूपेण संलग्नः अस्ति।राष्ट्रीयशिक्षानीतिः २०२० इत्यस्य अनुसारं अत्र अनुभवात्मकशिक्षणस्य प्रकरणं वर्तते तथा च...

हार्वर्डविश्वविद्यालयस्य अध्ययनं सहितं अन्ये अध्ययनं पारम्परिककक्षाशिक्षणस्य अपेक्षया प्राथमिकता क्रियते ।

तदतिरिक्तं भारतीय-उद्योगात् केस-अध्ययनं, संयंत्र-भ्रमणं, प्रख्यात-प्रबन्धन-वैज्ञानिकैः उद्योग-विशेषज्ञैः च प्रदत्ताः व्याख्यानानि च भारतीय-सन्दर्भेण सह सङ्गतिं कर्तुं नियमितरूपेण समन्वयिताः भवन्ति

आवेदनप्रक्रियायाः भागत्वेन अभ्यर्थिनः प्रथमं पञ्जीकरणं कर्तुं प्रवृत्ताः भविष्यन्ति ततः आवंटितस्य आवेदनसङ्ख्यायाः गुप्तशब्दस्य च माध्यमेन प्रवेशं कृत्वा अभ्यर्थिनः स्वस्य अन्तिमम् आवेदनपत्रं दातुं शक्नुवन्ति।

आवेदनस्य समये अभ्यर्थीनां कृते ऑनलाइन मोड् मार्गेण द्विसहस्ररूप्यकाणां पञ्जीकरणशुल्कं दातव्यं भवति, यत् जनरल्, ईडब्ल्यूएस, ओबीसी अभ्यर्थीनां कृते अस्ति। अनुसूचितजाति, अनुसूचितजाति, विकलाङ्ग अभ्यर्थीनां कृते एतत् आवेदनशुल्कं केवलं एकसहस्ररूप्यकाणि अस्ति।

आवश्यकाः दस्तावेजाः : अभ्यर्थीनां कृते JNU MBA Admission 2024.Celection Criteria: JNU कृते अभ्यर्थीनां चयनं कृते Photo and signature, 10th marksheet, 12th marksheet, graduation marksheet and CAT (2023) or GMAT score (for foreign nationals) प्रमाणपत्रस्य स्कैन्ड् प्रतिलिपिः आवश्यकी भविष्यति एमबीए प्रवेशः २०२४ CAT स्कोर (७० प्रतिशतं वजनं), समूहचर्चा (१० प्रतिशतं भारः) तथा व्यक्तिगतसाक्षात्कार (२० प्रतिशतं भारः) इत्येतयोः आधारेण भविष्यति।