नवीदिल्ली [भारत], भारतीयअन्तरिक्षसंशोधनसङ्गठनेन रविवासरे पुनः उपयोगयोग्यप्रक्षेपणवाहनस्य (RLV) अवरोहणप्रयोगे (LEX) अपरं सफलता प्राप्ता। LEX (03) इत्यस्य श्रृङ्खलायां तृतीयः अन्तिमः च परीक्षणः कर्नाटकस्य चित्रदुर्गायां Aeronautical Test Range (ATR) इत्यत्र 07:10 IST वादने अभवत्।

आरएलवी लेक्स-०१ तथा लेक्स-०२ मिशनयोः सफलतायाः अनन्तरं आरएलवी लेक्स-०३ इत्यनेन अधिकचुनौतीपूर्णविमोचनस्थितौ (लेक्स-०२ कृते १५० मीटर् विरुद्धं ५०० मी तीव्रवायुस्थितयः । 'पुष्पक' इति नामकं पक्षयुक्तं वाहनं भारतीयवायुसेनायाः चिनूक-हेलिकॉप्टरात् ४.५ कि.मी.

धावनमार्गात् ४.५ कि.मी.दूरे स्थितात् विमोचनबिन्दुतः पुष्पकः स्वायत्तरूपेण पार-परिधि-सुधार-प्रयासान् निष्पादितवान्, धावनमार्गस्य समीपं गत्वा धावनमार्गस्य केन्द्ररेखायां सटीकं क्षैतिजं अवरोहणं कृतवान्

अस्य वाहनस्य न्यून-उत्थापन-कर्षण-अनुपातस्य वायुगतिकी-विन्यासस्य कारणात् अवरोहण-वेगः ३२० कि.मी. स्पर्शस्य अनन्तरं तस्य ब्रेकपैराशूट् इत्यस्य उपयोगेन वाहनस्य वेगः प्रायः १०० कि.मी. अस्मिन् ग्राउण्ड्-रोल्-चरणस्य कालखण्डे पुष्पकः धावनमार्गे स्थिरं सटीकं च ग्राउण्ड्-रोल् स्वायत्तरूपेण निर्वाहयितुं स्वस्य पतवारस्य नासिकाचक्रस्य च सुगति-प्रणाल्याः उपयोगं करोति

अस्मिन् मिशनेन अन्तरिक्षतः प्रत्यागच्छन्तं वाहनस्य दृष्टिकोणस्य अवरोहण-अन्तरफलकस्य च उच्चगति-अवरोहण-स्थितीनां अनुकरणं कृतम्, येन आरएलवी-विकासाय आवश्यकानि अत्यन्तं महत्त्वपूर्णानि प्रौद्योगिकीनि प्राप्तुं इस्रो-संस्थायाः विशेषज्ञतायाः पुनः पुष्टिः अभवत् अस्य मिशनस्य माध्यमेन अनुदैर्ध्य-पार्श्व-विमान-दोष-सुधारस्य आवश्यकतां पूरयन् उन्नत-मार्गदर्शन-एल्गोरिदम् प्रमाणीकृतम्, यत् भविष्यस्य कक्षीय-पुनर्प्रवेश-मिशनस्य कृते अत्यावश्यकम् अस्ति

उल्लेखनीयं यत् RLV-LEX इत्यस्मिन् बहुसंवेदकसंलयनस्य उपयोगः भवति, यत्र Inertial sensor, Radar altimeter, Flush air data system, Pseudolite system, NavIC इत्यादयः संवेदकाः सन्ति उल्लेखनीयं यत्, RLV-LEX-03 मिशनेन पक्षयुक्तशरीरस्य उड्डयनप्रणालीनां च पुनः उपयोगः कृतः, LEX-02 मिशनात्, बहुविधमिशनस्य कृते उड्डयनप्रणालीनां डिजाइनं पुनः उपयोगं च कर्तुं ISRO इत्यस्य क्षमतायाः दृढतां प्रदर्शितवती

वीएसएससी इत्यस्य नेतृत्वे अयं मिशनः बहुविध इस्रो-केन्द्रेषु (एसएसी, इस्ट्राक, एसडीएससी-शार्) सम्मिलितः सहकारिप्रयासः आसीत्, यत्र भारतीयवायुसेना (IAF), विमानविकासप्रतिष्ठानस्य (एडीई), हवाईवितरणसंशोधनविकासप्रतिष्ठानस्य महत्त्वपूर्णसमर्थनम् आसीत् (ADRDE), सैन्यवायुयोग्यता-प्रमाणीकरणकेन्द्रस्य (CEMILAC), राष्ट्रीय-वायु-अन्तरिक्ष-प्रयोगशालानां (NAL), भारतीय-प्रौद्योगिकी-संस्थानस्य, कानपुरस्य, भारतीय-वायु-अन्तरिक्ष-औद्योगिक-साझेदारानाम्, भारतीय-तैल-निगमस्य भारतस्य, तथा च भारतीय विमानस्थानक प्राधिकरण।

इसरो इत्यस्य अध्यक्षः/अन्तरिक्षविभागस्य सचिवः एस सोमानाथः एतादृशेषु जटिलमिशनेषु सफलतायाः लकीरं निर्वाहयितुम् अस्य दलस्य अभिनन्दनं कृतवान्। वीएसएससी-निदेशकः डॉ. एस.