मुम्बई, भारतीयपुलिससेवायाः अधिकारी निमितगोयलः निजीक्षेत्रे कार्यं कर्तुं राजीनामा दत्तवान् इति गुरुवासरे एकेन सूत्रेण उक्तं, अन्यः आईपीएस-अधिकारी शिवदीपलाण्डे इत्यनेन सामाजिकमाध्यमेषु सः पदं त्यजति इति घोषितम्।

२०१४ बैचस्य महाराष्ट्र-कैडर-अधिकारी गोयलः सम्प्रति नागपुर-नगरे पुलिस-उपायुक्तः (अपराधः)रूपेण कार्यं कुर्वन् अस्ति ।

लण्डे महाराष्ट्रस्य अकोलानगरस्य निवासी अस्ति किन्तु बिहार-कैडर-अधिकारीरूपेण आईपीएस-सङ्घस्य सदस्यः अभवत्, सम्प्रति उत्तरराज्ये पुलिस-महानिरीक्षकरूपेण कार्यं कुर्वन् अस्ति

गोयलः निजीक्षेत्रे कार्यं कर्तुम् इच्छति स्म, ततः ८ जुलै दिनाङ्के राजीनामाम् अयच्छत् इति अत्र एकः पुलिस-अधिकारी अवदत्, महाराष्ट्रस्य गृहविभागेन अद्यापि तस्य विषये निर्णयः न कृतः इति च अवदत्।

२००६ तमे वर्षे बैच-अधिकारिणः लाण्डे स्वस्य गृहराज्ये अपि कार्यं कृतवान् -- मुम्बईनगरे डीसीपीरूपेण पश्चात् महाराष्ट्रस्य आतङ्कवादविरोधीदले (एटीएस) च

उद्योगपति मुकेश अम्बानी इत्यस्य गृहस्य `अन्तिलिया' इत्यस्य समीपे विस्फोटकैः सह एकस्य कारस्य प्रकरणस्य अन्वेषणं कृतवान् आसीत् ।

यदा सम्पर्कः कृतः तदा लाण्डे इत्यनेन उक्तं यत् तस्य त्यागपत्रं अद्यापि स्वीकृतम् अस्ति इति । सः स्वस्य भविष्यस्य योजनां न प्रकटितवान् ।