केकेआर-संस्थायाः अन्तिमवारं २०१४ तमे वर्षे गौतमगम्भीरस्य नेतृत्वे आईपीएल-उपाधिः प्राप्ता यः अधुना मताधिकारस्य मार्गदर्शकः अस्ति । इदानीं एसआरएच् २०१ तमे वर्षे डेविड् वार्नर् इत्यस्य कप्तानत्वेन उपाधिं सुरक्षितवान्, २०२४ तमे वर्षे पुनः तेषां नेतृत्वं आस्ट्रेलिया-देशस्य क्रिकेट्-क्रीडकेन क्रियते ।

आईपीएल-क्रीडायां द्वयोः दलयोः २७ वारं मिलनं जातम् अस्ति यत्र कोलकाता-क्रीडायां थ-हेड-टु-हेड्-क्रीडायां लाभः अस्ति ।

KKR v SRH शिरः-शिरः- 27

कोलकाता नाइट राइडर्स : 18

सनराइजर्स हैदराबादः ९

KKR v SRH मैचसमयः : मेलनं 7:30 PM IST (2:00 PM GMT) वादने आरभ्यते यत्र th toss मेलस्य अर्धघण्टापूर्वं भवति अर्थात्, 7:00 PM (1:30 PM GMT)

केकेआर बनाम एसआरएच मैच स्थल : चेन्नई के एम.ए.चिदम्बरम स्टेडियम

भारते दूरदर्शने KKR v SRH Live प्रसारणम् : KKR v SRH इति मेलनं स्टार स्पोर्ट्स् नेटवर्क् मार्गेण लाइव प्रसारितं भविष्यति।

भारते लाइव स्ट्रीमिंग् : KKR v SRH इत्यस्य लाइव स्ट्रीमिंग् जियोसिनेमा इत्यत्र उपलभ्यते

दले : १.

कोलकाता नाइट राइडर्स : रहमानुल्लाह गुरबाज(w), सुनील नरीने, वेंकटेश अय्यर श्रेयस अय्यर(ग), रिंकू सिंह, आंद्रे रसेल, रमन्दीप सिंह, मिशेल स्टार्क वैभव अरोड़ा, हर्षित राणा, वरुण चकारवर्ती, अनुकुल राय, मनीष पाण्डेय नीतीश राणा, श्रीकर भरत, शेरफने रदरफोर्ड, दुष्मन्था चमीरा, चेता सकरिया, अंगकृश रघुवंशी, साकिब हुसैन, सुयाश शर्मा, अल्लाह गज़नफर

सनराइजर्स हैदराबाद : ट्रैविस हेड, अभिषेक शर्मा, राहुल त्रिपाठी, एड मार्कराम, नीतीश रेड्डी, हेनरिच क्लासेन(w), अब्दुल समद, पैट कमिंस(ग) भुवनेश्वर कुमार, टी नटराजन, जयदेव उनादकट, शाहबाज अहमद, उमरन मलिक संवीर सिंह, ग्लेन फिलिप्स, मयंक मार्कण्डे, मयंक अग्रवाल, वाशिंगो सुंदर, अनमोलप्रीत सिंह, उपेन्द्र यादव, झटवेध सुब्रमण्यम, विजयकांत वियस्कांत, फजलहक फारूकी, मार्को जान्सेन, आकाश महाराज सिंह