सूत्रैः आईएएनएस-सञ्चारमाध्यमेन उक्तं यत् अगरकरः क्रीडाङ्गणे मीडियाकेन्द्रे टिप्पणीपेटिकायां उपविष्टः दृष्टः। दिल्ली-मुम्बई-क्रीडायाः समये तस्य उपस्थितेः अर्थः अस्ति यत् टी-२० विश्वकपस्य कृते भारतस्य टीमं अन्तिमरूपेण निर्धारयितुं समागमः दिल्ली-मुम्बई-आईपीएल-क्रीडायाः समाप्तेः अनन्तरं भवितुमर्हति।

स्पेनदेशे अवकाशदिनात् प्रत्यागत्य अगरकरः कप्तानं रोहितशर्मां नूतनदिल्लीनगरे मिलित्वा वेस्ट्इण्डीज-देशे अमेरिका-देशे च जून-मासस्य प्रथमदिनात् आरभ्य टी-२०-वर्ल्-कप-क्रीडायाः भारतस्य टीमस्य निर्णयं कर्तुं शक्नोति इति उक्तम् आसीत् सर्वेषां दलानाम् कृते १५ सदस्यीयपुरुषटी-२० विश्वकपदलस्य घोषणायाः कट-ऑफ-तिथिः, यथा th अन्तर्राष्ट्रीयक्रिकेटपरिषद् (ICC) द्वारा निर्धारितः, मे १ अस्ति।

भारतं आयर्लैण्ड्-विरुद्धं पुरुष-टी-२० विश्वकप-अभियानस्य आरम्भं जून-मासस्य ५ दिनाङ्के न्यूयॉर्क-नगरस्य नासाउ-काउण्टी-अन्तर्राष्ट्रीय-क्रिकेट्-क्रीडाङ्गणे करिष्यति । २०० पुरुषस्य टी-२० विश्वकपविजेता भारतं पाकिस्तानस्य पार्श्वे ए-समूहे अस्ति, कनाडादेशस्य प्रतियोगितायाः सह-आयोजक-अमेरिका-देशः ।