नवीदिल्ली, वैश्विकव्यापारमेलासु भागग्रहणं, पोलैण्ड्, मेक्सिको, ब्राजील् इत्यादिषु नूतनेषु देशेषु माङ्गल्याः टैपिंग् इत्यादीनि पदानि भारतात् एपरे निर्यातं वर्धयितुं साहाय्यं करिष्यन्ति इति एईपीसी मंगलवासरे अवदत्।

एते उपायाः विस्तृतरणनीत्याः भागाः सन्ति यस्याः निर्यातं वर्धयितुं परिषदः कार्यं कुर्वती अस्ति।

परिधाननिर्यातप्रवर्धनपरिषदः (AEPC) 2030 तमे वर्षे निर्यातं t USD 40 अरबं ग्रहीतुं लक्ष्यं कृतवती अस्ति।

"अस्मिन् वित्तीयवर्षे वयं सर्वेषु महाद्वीपेषु 17 अन्तर्राष्ट्रीयमेलासु भागं ग्रहीतुं योजनां कुर्मः। नवीनगन्तव्यस्थानानि येषां लक्ष्यं वयं अस्मिन् वर्षे ar सऊदी अरब, पोलैण्ड्, मेक्सिको, ब्राजील, दक्षिण अफ्रीका तथा रूसस्य अतिरिक्तं th पारम्परिकं बृहत् देशं यथा अमेरिका, यूके तथा यूरोपीयसङ्घः" इति एईपीसी अध्यक्षः सुधीर सेखरः अवदत्।

सः अवदत् यत् फरवरी २०२४ तमे वर्षे भारत टेक्सस्य प्रथमसंस्करणस्य सफलतायाः अनन्तरं, केन्द्रसर्वकारस्य वस्त्र-उद्योगस्य च अद्वितीयसहकार्यस्य अनन्तरं, द्वितीयसंस्करणस्य माध्यमेन कदाचित् पूर्वमेव विश्वस्य क्रेतृणां कृते प्रसारस्य अधिकं विस्तारं कर्तुं निर्णयः कृतः अस्ति आगामिवर्षे।

"भारतस्य परिधाननिर्यातस्य न्यूनतमं महत्त्वनिर्भरता इति अद्वितीयः भेदः अस्ति। सर्वप्रकारस्य तन्तु- प्राकृतिकस्य मानवनिर्मितस्य च बृहत्तमानां उत्पादकानां मध्ये भवितुं लाभेन सह तथा च प्रचुरं युवा कार्यबलं भवति भारते अप्रतिमपारिस्थितिकीतन्त्रस्य निर्माणार्थं सर्वाणि अवयवानि सन्ति fiber t fashion" इति सेखरी अजोडत् ।

अस्मिन् उद्योगे नियोजितानां कार्यबलानाम् ७० प्रतिशतं महिलाः सन्ति ।

ततः परं विदेशीयब्राण्ड्-पर्यन्तं गन्तुं एईपीसी-संस्थायाः विदेशीय-विक्रेतृणां प्रमुख-एनसीआर-आधारित-क्रय-एजेन्सी-सम्पर्क-कार्यालयानाम् प्रतिनिधिभिः सह मे-मासस्य ३ दिनाङ्के अत्र गोलमेजस्य आयोजनं कृतम् वस्त्रमन्त्रालयस्य वरिष्ठाधिकारिणः अपरसचिवः रोहितकंसलः व्यापारसल्लाहकारः शुभ्रः च स्वविचारं साझां कुर्वन्ति।

तस्मिन् सत्रे २०३० तमवर्षपर्यन्तं ४० अरब अमेरिकीडॉलर्-रूप्यकाणां लक्ष्यं प्राप्तुं ब्राण्ड्-भिः सह अधिकाधिकं संलग्नतायाः, गृहक्रयणस्य च आवश्यकता वर्तते इति बोधितम्

इदं विविध-अनुपालनानां पूर्तये th उद्योगस्य तत्परतायाः विषये सम्भाव्यक्रेतृणां मध्ये समीचीन-धारणा निर्मातुं साहाय्यं कर्तुं शक्नोति।

क्षेत्रे स्केलिंग् इत्यस्य आवश्यकता अपि अस्ति तथा च निवेशस्य वर्धनं टी सर्वेषां वैश्विकब्राण्ड्-द्वारा भारतात् सोर्सिंग्-विषये विश्वासं प्रवर्तयति |.

सेखरी इत्यनेन उक्तं यत् मुक्तव्यापारसम्झौतानां (एफटीए) लाभाः न दृश्यन्ते यतः २०२३-२४ तमस्य वर्षस्य एप्रिल-फरवरी-मासस्य कालखण्डे रेडीमेड् परिधाननिर्यासे १६.८ प्रतिशतं वृद्धिः i मॉरीशस-देशे, आस्ट्रेलिया-देशे च ५.७ प्रतिशतं वृद्धिः अभवत्

"भारतीयपरिधाननिर्यातस्य मोटेन प्रतिशतं भागं धारयन्त्याः यूके-देशेन सह निकटभविष्यत्काले एफटीए-सम्झौतेन th परिधान-उद्योगाय बहु आवश्यकं फिलिप्-प्रदानं भविष्यति" इति सः अवदत्