श्रीनगर, राष्ट्रियसम्मेलनस्य अध्यक्षः फारूक अब्दुल्ला शनिवासरे आशां प्रकटितवान् यत् भारतखण्डः लद्दाखस्य जम्मू-कश्मीरस्य सर्वाणि षट् लोकसभासीटानि जिगीषति यतः सः दावान् अकरोत् यत् भाजपा विपक्षगठबन्धनात् भयभीता अस्ति तथा च मिथ्याप्रसारणस्य आश्रयं कृतवान्।

उत्तरकश्मीरस्य बारामुल्ला निर्वाचनक्षेत्रात् उपराष्ट्रपतिं उमर अब्दुल्लां, श्रीनगरात् प्रभावशालिनः शियानेता आगा सैयद रुहुल्ला मेहदीं च स्थापयितुं दलस्य विषये पृष्टः फारूक् अब्दुल्लाः अवदत् यत् केचन विषयाः गुप्तरूपेण स्थापिताः सन्ति।

"यदि सेनायाः सेनापतिः वदति यत् तस्य बलं कुतः आक्रमणं करिष्यति तर्हि ते कथं विजयं प्राप्नुयुः? केचन विषयाः गोपनीयाः भवन्ति। यदि ते समुचितसमयात् पूर्वं अग्रे आगच्छन्ति तर्हि तत् उत्तमं न दृश्यते" इति सः पत्रकारैः सह अवदत् .

संसदीयनिर्वाचनात् तस्य अपेक्षायाः विषये पृष्टः सति राष्ट्रसम्मेलनस्य अध्यक्षः अवदत् यत्, "ईश्वरेण INDIA-खण्डः षट् अपि आसनानि जिगीषति" इति ।

काङ्ग्रेस-राष्ट्रसम्मेलनयोः घोषणा अभवत् यत् ते जम्मू-कश्मीरे, लद्दाख-नगरे च गठबन्धने लोकसभा-निर्वाचनं युद्धं करिष्यन्ति, यत्र द्वयोः दलयोः प्रत्येकं त्रीणि आसनानि प्रतिस्पर्धा भविष्यति। उधमपुर-जम्-लद्दाख-सीटयोः काङ्ग्रेस-पक्षः प्रतिद्वन्द्वं कुर्वती अस्ति, अनन्तनाग-श्रीनगर-बारामुल्ला-नगरेषु च नेकपा-पक्षः युद्धं करिष्यति ।

महबूबा मुफ्ती इत्यस्य पीपुल्स डेमोक्रेटिक पार्टी अध्यक्षेन कश्मीर उपत्यकायां त्रीणि सीटानि कृते अभ्यर्थिनः नामाङ्किताः।

प्रधानमन्त्री नरेन्द्रमोदी राजवंशराजनीतिविषये स्वपक्षे पीडीपी तथा काङ्ग्रेसपक्षे आक्रमणं कृतवान् इति विषये प्रश्नस्य उत्तरे फारूक अब्दुल्लाः अवदत् यत् एतेषां दलानाम् नेतारः निर्वाचनं कुर्वन्ति तथा च जनाः एव भाग्यस्य निर्णयं कुर्वन्ति।

"वंशीयराजनीतिः किम्? वयं निर्वाचनद्वारा आगच्छामः न तु वंशैः। किं ह (मोदी) विस्मृतवान् यत् स्वपक्षे वंशजाः सन्ति?... किं केवलं एन-काङ्ग्रेसयोः एव स्वपक्षेषु वंशजाः सन्ति? एतत् यावत् अस्ति।... जनान् तान् तिरस्कुर्वितुं" इति सः अवदत्।

पूर्वकेन्द्रमन्त्री अवदत् यत् राजनेतृभिः जनानां समीपं गत्वा मतदानं द्रष्टव्यं भवति, यदि ते जनानां कृते कार्यं न कुर्वन्ति तर्हि ते अङ्गीकृताः भवन्ति।

डायनासोर इव काङ्ग्रेसः विलुप्तः भविष्यति इति भाजपायाः जिबे विषये फारू अब्दुल्लाः अवदत् यत् भाजपा केवलं मिथ्याप्रचारं करोति।

"ते (INDIA) गठबन्धनप्रत्याशिभ्यः भयभीताः सन्ति। ते न जानन्ति किं टी कुर्वन्ति... प्रधानमन्त्री राज्यत्वं (जम्मू-कश्मीरं) किमर्थं न दातुं शक्नोति अधुना सः किं प्रतीक्षते? सः उधमपुरम् आगत्य राज्यत्वस्य प्रतिज्ञां करोति, किन्तु यदा एषः एव प्रश्नः अस्माकं तस्य कृते अस्ति। उवाच ।

राष्ट्रियसम्मेलनस्य अध्यक्षः अवदत् यत्, "नवः प्रधानमन्त्री आगमिष्यति गमिष्यति च यत् सर्वं यत् घटितं, तत् विपर्यस्तं भविष्यति" इति इच्छन्।

Peoples Alliance fo Gupkar Declaration (PAGD) इत्यस्मिन् विभाजनस्य कृते PDP इत्यनेन तस्य दोषः इति विषये प्रश्ने सः व्यङ्ग्यपूर्वकं अवदत् यत् "Thank God, Farooq Abdullah i blamed by everybody" इति।

ततः पूर्वं फारूक् अब्दुल्लाः, नेकपा उपाध्यक्षः उमर अब्दुल्ला च सुरन्कोटेतः पूर्व एमएल चौधरी मुहम्मद अकरमः दलस्य गुच्छे स्वागतं कृतवन्तौ।