मण्डला (सांसद), केन्द्रीयगृहमन्त्री अमितशाहः गुरुवासरे INDIA blo इत्यस्य वंशराजनीतेः अभ्यासं कृत्वा आक्षेपं कृतवान्, तथा च अवदत् यत् आगामिनिर्वाचनेषु जनानां कृते एकः नेता यः समाजस्य प्रत्येकं सम्प्रदायं अग्रे नेतुम् कार्यं कृतवान्, तेषां च मध्ये चयनं कर्तव्यं भवति, ये च तेषां प्रचारं कुर्वन्ति स्वपरिवारस्य सदस्याः।

भारतीय जनत पार्टी (भाजपा) प्रत्याशी तथा केन्द्रीय मंत्री फग्गनसिंह कुलास्ते हेतु मण्डला (एसटी) सीट पर जनसभा को सम्बोधन करते थे।

"प्रधानमन्त्री नरेन्द्रमोदी नेतृत्वे एकः दलः अस्ति तथा च काङ्ग्रेसपक्षस्य नेतृत्वे एकः दलः अस्ति। 'घमण्डिया' (अहंकारी) गठबन्धनस्य एकमात्रं उद्देश्यं स्वस्य परिवारस्य सदस्यानां प्रचारः टी अस्ति, यदा तु मोदी इत्यस्य एकमात्रं उद्देश्यं निर्धनानाम् अग्रे नेतुम् अस्ति , आदिवासी, दलित, पिछड़ा तथा समाजस्य प्रत्येकं वर्गम्" इति सः अवदत्।

मोदीशासनस्य १० वर्षेषु देशे २५ कोटिजनाः दरिद्ररेखायाः अधः चिह्नात् बहिः आगताः इति सः अवदत्।

केवलं मध्यप्रदेशे ९५ लक्षं कृषकाणां किसानसम्माननिधसहायतां प्राप्ता, ७० लक्षमहिलानां गृहेषु नलजलस्य सुविधा प्राप्ता तथा च चतुर्कोटिभ्यः अधिकाः जनाः आयुष्मानभारतयोजनायाः लाभं प्राप्तवन्तः tha पञ्चलक्षरूप्यकपर्यन्तं उपचारस्य गारण्टी निःशुल्कं इति सः अवदत्।

केन्द्रसर्वकारेण महिलानां गौरवं दातुं देशे ८० लक्षगृहेषु शौचालयः अपि निर्मिताः, ८८ लक्षं भगिनीभ्यः मातृभ्यः च धूम्रपानरहितपाकशालायाः कृते एलपीजी-सिलिण्डर्-प्रदानं कृतम् इति शाहः अजोडत्।

केन्द्रसर्वकारेण ८२ लक्षं लाभार्थिभ्यः गृहाणि प्रदत्तानि, निर्धनानाम् हिताय अन्येषां पदानां संख्या अपि कृता इति सः अवदत्।

भाजपास्य वरिष्ठनेतुः मते मोदीसर्वकारः देशे ७०-८० कोटिजनानाम् कृते प्रतिमासं प्रतिव्यक्तिं पञ्चकिलोग्रामं निःशुल्कराशनं प्रदाति स्म।

यद्यपि काङ्ग्रेसपक्षः दीर्घकालं यावत् देशे शासनं करोति तथापि आदिवासीसमुदायस्य कृते किमपि न कृतवान् इति सः आरोपितवान्।

"अहं राहुलगान्धीं पृच्छितुम् इच्छामि यत् तस्य दलेन आदिवासीसमुदायस्य कृते किं कृतम्। अहं भाजपासर्वकारः आसम् यः ओडिशानगरस्य आदिवासीमहिलाम् द्रौपदी मुर्मूं देशस्य राष्ट्रपतिं कृतवान्।

अटलबिहारीवाजपेयी इत्यस्य नेतृत्वे एव सर्वकारः एव देशे आदिवासीकल्याणार्थं पृथक् मन्त्रालयस्य गठनं कृतवान् तथा च मोदीसर्वकारः आदिवासी इको बिरसा मुण्डायाः स्मृतौ आदिवासीगौरवदिवसस्य आचरणस्य प्रथां आरभते इति शाहः अवदत्।