नवीदिल्ली, भारत बंधकगारण्टी निगमः (IMGC) सोमवासरे सार्वजनिकक्षेत्रस्य भारतीयबैङ्केन (BoI) सह साझेदारीरूपेण अभिनवं बंधकगारण्टी-समर्थितगृहऋण-उत्पादानाम् प्रस्तावस्य घोषणां कृतवान्।

अयं सहकार्यः वेतनप्राप्तानाम् स्वरोजगारयुक्तानां च गृहऋणग्राहकानाम् i the affordable housing segment इत्यस्य विषये केन्द्रितः अस्ति इति संयुक्तवक्तव्ये उक्तम्।

IMGC इत्यस्य गारण्टी विशेषज्ञतायाः तथा च भारते 5,10 तः अधिकानां शाखानां BoI इत्यस्य विस्तृतजालस्य लाभं गृहीत्वा एतत् सहकार्यं सम्भाव्यगृहस्वामिभ्यः अधिकलचीलतायाः सुरक्षायाश्च सह hom loan उत्पादानाम् प्रदातुं बैंकं समर्थं करिष्यति।

आईएमजीसी इत्यस्य गारण्टी बैंकस्य कृते डिफॉल्ट् इत्यस्य जोखिमं न्यूनीकरिष्यति, येन ऋणग्राहिभ्यः अधिकानि अनुकूलानि ऋणशर्ताः सम्भाव्यतया प्रदातुं शक्यते इति उक्तम्।

किफायती आवासखण्डे वर्धमानमागधाना सह, अस्य उत्पादस्य उद्देश्यं टी देशे ऋणग्राहकानाम् एकस्य विस्तृतश्रेण्याः कृते गृहस्वामित्वं अधिकं सुलभं कर्तुं, इति उक्तम्।

IMGC इत्यस्य MD & CEO महेशमिसरा इत्यनेन उक्तं यत् टाई-अप इत्यनेन द्वयोः संस्थायोः लक्ष्यऋणग्राहकखण्डेषु कवरेजस्य विस्तारः कर्तुं शक्यते तथा च उत्पादाः वित्तीयसमावेशं प्रवर्धयिष्यन्ति तथा च प्रारम्भिकगृहस्वामित्वे सहायतां करिष्यन्ति।

बीओआई मुख्यमहाप्रबन्धकः ए के पाठकः अवदत् यत् बैंकेन ऋणवितरणं प्रणालीं सुदृढं कर्तुं तथा च किफायती आवासक्षेत्रं प्रति ऋणस्य प्रवाहस्य सुविधां कर्तुं IMGC द्वारा प्रदत्तं बंधकगारण्टी सहितं होम लो उत्पादं प्रारब्धम्।