सर्पस्य जीवाश्मः, वासुकी इण्डिकस इति नामकः, वासुकी इत्यस्य नामधेयेन, पौराणिकसर्पस्य नामतः, यः प्रायः हिन्दुदेवस्य शिवस्य कण्ठे चित्रितः, मध्य-ईओसीन-कालस्य वर्तमान-गुजरात-क्षेत्रे निवसति स्म

११ तः १५ मीटर् यावत् दीर्घः अयं सर्पः अधुना विलुप्तस्य मद्त्सोइदाए सर्पपरिवारस्य आसीत् किन्तु भारतस्य अद्वितीयवंशस्य प्रतिनिधित्वं करोति इति सुनीलबाजपेयी इत्यस्य नेतृत्वे शोधकर्तृदलेन, पोस्टडॉक्टरेट्-सहकारिणः देबाजितदत्तेन च उक्तम्।

शोधकर्तारः अवदन् यत् एतेषां कशेरुकानां आकारः आकारः च सूचयति यत् वासुकी इण्डिकसस्य विस्तृतं बेलनाकारं च शरीरं आसीत्, यत् दृढं शक्तिशालीं निर्माणं संकेतयति, चोरेण शिकारी च आसीत्

"इयं आविष्कारः न केवलं भारतस्य प्राचीनपारिस्थितिकीतन्त्रस्य अवगमनाय अपितु भारतीय-उपमहाद्वीपे सर्पाणां विकास-इतिहासस्य विमोचनार्थं अपि महत्त्वपूर्णा अस्ति" इति पृथिवीविज्ञानविभागः द्वितीय-रूर्की-सुनीलबाजपेयः अवदत्

अस्मिन् दलेन गुजरातस्य पनन्ध्रो लिग्नाइट् खनिः i कच्छ् इत्यत्र प्राचीनस्य दिग्गजस्य जीवाश्मः प्राप्ताः । एतेषु जीवाश्मेषु २७ कशेरुकाः अपवादरूपेण सुसंरक्षिताः आसन्, केचन अपि सम्बद्धाः वा आर्टिक्युलेटेड् वा, जिग्सा-प्रहेलिकाखण्डाः इव, दृश्यन्ते स्म ।

“वासुकी इण्डिकस् केवलं कोऽपि सर्पः नास्ति यस्य विषये वयं वदामः; its size rivals tha of Titanoboa, a massive snake that roamed the eace and holds the title o the longest snake ever known,” इति दलेन उक्तम्।

प्रो सुनीलः अपि अवदत् यत्, "एतत् अस्माकं प्राकृतिक-इतिहासस्य संरक्षणस्य महत्त्वं रेखांकयति, अस्माकं अतीतस्य रहस्यानां अनावरणं कर्तुं च अनुसन्धानस्य भूमिकां प्रकाशयति।