उत्तरप्रदेशात् आरभ्य सार्वजनिकस्वास्थ्यसेवाव्यवस्थायां उपयोगाय स्टैक् उपलभ्यते।

सहमतिपत्रानुसारं आईसीआईसीआई फाउण्डेशनं बहुवर्षेषु महत्त्वपूर्णनिधिआवश्यकताभिः एतस्य उपक्रमस्य समर्थनं करिष्यति।

स्टैक् जनस्वास्थ्यसेवायाः अन्तरिक्षे प्रतिमानपरिवर्तनं आनेतुं प्रौद्योगिकी, चिकित्सासंशोधनं, नवीनतां च संयोजयति ।

परियोजनायाः उद्देश्यं मेडटेक् उपकरणानां विकासः, प्वाइण्ट्-ऑफ-केयर (POC) सेवासु सुधारः, सार्वजनिकस्वास्थ्यसेवाक्षमतां सुदृढं च कर्तुं च अस्ति ।

ततः परं कृत्रिमबुद्धि-एकीकृतयन्त्राणां माध्यमेन दीर्घकालीनरोगाणां पत्ताङ्गीकरणे अपि साहाय्यं करिष्यति ।

परियोजना IIT कानपुर परिसरे स्थापिता भविष्यति।

“कृत्रिमबुद्धिः तथा मशीन-शिक्षणस्य मूलविशेषज्ञतायाः तथा च समृद्धेन मेडटेक-पारिस्थितिकीतन्त्रेण सह आईआईटी कानपुरः डिजिटल-स्वास्थ्य-ढेरस्य विकासस्य मिशनाय आवश्यकं प्रौद्योगिकी-समर्थनं प्रदातुं सुसज्जः अस्ति |. अस्मिन् उपक्रमे आईसीआईसीआई फाउण्डेशनस्य उदारयोगदानस्य कृते वयं कृतज्ञाः स्मः, सफलप्रयासस्य च प्रतीक्षां कुर्मः” इति आईआईटी कानपुरस्य निदेशकः प्रो मनिन्द्र अग्रवालः अवदत्।

“आईसीसीआई फाउण्डेशन स्वास्थ्यसेवाक्षेत्रे क्षमतानिर्माणार्थं कार्यं कुर्वन् अस्ति। अस्य अनुरूपं वयं IIT Kanpur इत्यनेन सह Digital Health Stack इत्यस्य निर्माणार्थं सहकार्यं कृत्वा प्रसन्नाः स्मः यत् सार्वजनिकस्वास्थ्यसेवाव्यवस्थायाः डिजिटलीकरणे वर्धने च योगदानं दास्यति” इति ICICI फाउण्डेशनस्य अध्यक्षः संजयदत्तः अजोडत्।

आईआईटी कानपुर, इत्यनेन फरवरीमासे आयुष्मानभारत-डिजिटलमिशनस्य राष्ट्रियस्वास्थ्यस्टैक् कार्यक्रमस्य अन्तर्गतं यूपी-डिजिटल-हेल्थ-स्टैक्-इत्यस्य अनुसन्धान-विकास-प्रयासेषु सहकार्यं कर्तुं यूपी-सर्वकारेण सह एमओयू-पत्रे हस्ताक्षरं कृतम् आसीत्

ज्ञापनपत्रानुसारं आईआईटी कानपुरः यूपी-राज्यस्य कृते अनेकाः महत्त्वपूर्णाः डिजिटलस्वास्थ्यसेवाः निर्मास्यति, प्रमाणीकृत्य, परिपालयिष्यति च।