अधुना संयुक्त अरब अमीरात-देशे (UAE) मञ्चितस्य अस्य स्पर्धायाः विजेतारः २३.४ मिलियन-डॉलर्-रूप्यकाणि प्राप्नुयुः, यत् २०२३ तमे वर्षे दक्षिण-आफ्रिका-देशे उपाधिं प्राप्तस्य आस्ट्रेलिया-देशाय प्रदत्तस्य १० लक्ष-डॉलर्-रूप्यकाणां अपेक्षया १३४ प्रतिशतं अधिकम् अस्ति

हारितौ सेमीफाइनलिस्टौ ६,७५,००० अमेरिकीडॉलर् (२०२३ तमे वर्षे २,१०,००० डॉलरात् अधिकं) अर्जयिष्यन्ति, समग्रपुरस्कारघटस्य कुलम् ७९,५८,०८० अमेरिकीडॉलर्-रूप्यकाणि भविष्यति, यत् गतवर्षस्य कुलनिधितः २.४५ मिलियन अमेरिकीडॉलर्-रूप्यकात् २२५ प्रतिशतं विशालवृद्धिः अस्ति .

"2023 तमस्य वर्षस्य जुलैमासे ICC वार्षिकसम्मेलने एषः निर्णयः कृतः, यदा ICC बोर्डेन 2030 तमस्य वर्षस्य समयसूचनातः सप्तवर्षपूर्वं स्वस्य पुरस्कारधनसमता लक्ष्यं प्राप्तुं पदं गृहीतम्, येन क्रिकेट् एकमात्रः प्रमुखः दलक्रीडा अस्ति यस्य कृते समानं पुरस्कारधनं भवति तस्य पुरुष-महिला-विश्वकप-कार्यक्रमाः” इति ICC-संस्थायाः वक्तव्ये उक्तम् ।

इदं कदमः महिलाक्रीडायाः प्राथमिकताम् अददात्, तस्याः विकासं २०३२ तमवर्षपर्यन्तं त्वरितुं च ICC-संस्थायाः रणनीत्या सह सङ्गतम् अस्ति ।अधुना तुलनीय-कार्यक्रमेषु समतुल्य-समाप्ति-स्थानस्य कृते समान-पुरस्कार-धनं प्राप्स्यति, तथैव तेषु आयोजनेषु एकं मेलनं जितुम् अपि समानं धनं प्राप्स्यति |.

ICC पुरुष T20 विश्वकप 2024 इवेण्ट् पुरस्कारधनं केवलं 10 अतिरिक्तदलानां भागग्रहणस्य कारणतः अधिकः अस्ति तथा च 32 अधिकानि मेलनानि क्रीडितानि सन्ति।

समूहचरणस्य प्रत्येकं विजयं द्रक्ष्यन्ति यत् दलाः ३१,१५४ अमेरिकीडॉलर् गृहं नेष्यन्ति यदा तु ये षट् दलाः सेमीफाइनल्-पर्यन्तं न गच्छन्ति ते स्वस्य परिष्करणस्थानस्य आधारेण १३.५ मिलियन अमेरिकीडॉलर्-रूप्यकाणां पूलं साझां करिष्यन्ति

तदनुपातेन २०२३ तमे वर्षे षट्दलानां समतुल्यः पूलः १,८०,००० अमेरिकीडॉलर् आसीत्, समानरूपेण साझाः । ये दलाः स्वसमूहे तृतीयं वा चतुर्थं वा स्थानं प्राप्नुवन्ति ते प्रत्येकं २,७०,००० अमेरिकीडॉलर् गृह्णन्ति यदा तु स्वसमूहे पञ्चमस्थानं प्राप्तवन्तः दलाः उभौ अपि १,३५,००० अमेरिकीडॉलर् प्राप्नुयुः सर्वेषां १० सहभागिदलानां कृते १,१२,५०० अमेरिकीडॉलर्-रूप्यकाणां आश्वासनं दत्तम् अस्ति ।

ICC महिला T20 विश्वकप 2024 कृते पुरस्कारधनस्य वृद्धिः ICC महिला क्रिकेट् विश्वकप 2022 कृते पुरस्कारघटस्य अपि कुलम् 3.5 मिलियन अमेरिकीडॉलर् यावत् वर्धमानस्य अनुरूपं भवति।

ICC महिलानां टी-20 विश्वकपः 2024 अक्टोबर् 3 दिनाङ्के आरभ्यते यत्र बाङ्गलादेशः शारजाह-क्रिकेट्-क्रीडाङ्गणे स्कॉट्लैण्ड्-विरुद्धं क्रीडति । शारजाह-नगरे अक्टोबर्-मासस्य ५ दिनाङ्के डबलहेडर्-क्रीडायाः मेल-क्रमे लघुपरिवर्तनं जातम्, अधुना अपराह्णे १४h०० (स्थानीयसमये) श्रीलङ्का-देशस्य सामना आस्ट्रेलिया-देशस्य सामनां करिष्यति, तदनन्तरं बाङ्गला-देशस्य विरुद्धं इङ्ग्लैण्ड्-देशस्य च मेलनं सायं १८h०० वादने गृह्णाति २०२४ तमस्य वर्षस्य विजेतानां निर्णयार्थं दश दलाः दुबई-नगरे शारजाह-नगरे च २३ मेलनानि क्रीडन्ति ।