नवीदिल्ली, आईटी कम्पनी एचसीएलटेक इत्यनेन सोमवासरे उक्तं यत् एआइ-सञ्चालितव्यापारसञ्चालनस्य समर्थनं कुर्वन्तः कस्टम् सिलिकॉन् चिप् इत्यस्य कार्यं कर्तुं ब्रिटिस् सेमीकण्डक्टर् तथा सॉफ्टवेयर डिजाइन कम्पनी आर्म इत्यनेन सह साझेदारी कृता अस्ति।

विशिष्टकार्यस्य कृते विनिर्मितः अर्धचालकः कस्टम् सिलिकॉन् चिप् इति उच्यते ।

एचसीएलटेक् इत्यनेन विज्ञप्तौ उक्तं यत्, एषा साझेदारी अर्धचालकनिर्मातारः, सिस्टम् ओईएम (ओरिजिना उपकरणनिर्मातारः) तथा क्लाउड् सेवाप्रदातारः स्वदत्तांशकेन्द्रवातावरणस्य कम्प्यूटिन् दक्षतां वर्धयितुं समर्थाः भविष्यन्ति।

"एचसीएलटेकस्य आर्म इत्यनेन सह सहकार्यं उद्योगस्य अग्रणी कस्टम् एआई सिलिकॉन् समाधानस्य विकासे योगदानं करिष्यति यत् ए कार्यभारस्य डाटा सेण्टर वातावरणेषु सम्बोधनस्य मार्गे क्रान्तिं करिष्यति," इति अमीर सैथु कार्यकारी उपाध्यक्षः, अभियांत्रिकी तथा अनुसंधानविकाससेवा, एचसीएलटेक अवदत्।

एचसीएलटेक इत्यनेन उक्तं यत् सः आर्म नियोवर्स कम्प्यूट् सबसिस्टम्स् (सीएसएस) इत्यस्य उपयोगं करिष्यति यत् ग्राहकाः विकासस्य जोखिमान् न्यूनीकर्तुं शक्नुवन्ति तथा च एआइ कार्यभारस्य कृते उन्नतप्रदर्शनस्य मापनीयतायाः च दिशि सज्जीकृतानि अभिनवानि, बाजार-अनुकूलितानि समाधानं प्रदास्यति