नैनीताल, उत्तराखण्ड उच्चन्यायालयेन राज्यसर्वकारेण उक्तं यत् नाबालिगबालकबालिकानां तिथिं गन्तुं सम्बद्धेषु प्रकरणेषु गिरफ्तारी परिहर्तुं शक्यते वा इति परीक्षितुं शक्यते तथा च बालिकायाः ​​मातापितरौ तस्य विषये शिकायतां दातवन्तौ।

उच्चन्यायालयस्य मुख्यन्यायाधीशः ऋतुबहारी, न्यायाधीशः राकेशथप्लियालः च समाविष्टाः विभागपीठः सर्वकारेण आह यत् सः अवलोकयतु यत् सीआरपीसी-धारा १६१ इत्यस्य अन्तर्गतं वक्तव्यस्य अभिलेखनं बालकस्य गृहीतुं पर्याप्तं भविष्यति वा इति।

"...अधिकतमम्, एतेषु विषयेषु न प्रवर्तयितुं सल्लाहं दत्तवान् इति कारणेन सः आह्वयितुं शक्यते, परन्तु न गृहीतव्यः" इति न्यायालयः अवदत्।

राज्यं अस्य विषयस्य परीक्षणं कृत्वा पुलिसविभागाय सामान्यनिर्देशान् निर्गन्तुं शक्नोति इति उक्तम्।

न्यायालयस्य आदेशः पी.आइ.एल. यौनअपराधात् बालकानां रक्षणं (POCSO) अधिनियमस्य ६ तथा ७ ।

एतादृशेषु प्रकरणेषु बालकानां कृते प्रायः एकमात्रदोषीरूपेण व्यवहारः क्रियते, दण्डः च भवति यत् न्याय्यं नास्ति इति अधिवक्ता मनीषा भण्डारी इत्यनेन दाखिलस्य पी.आइ.एल.

अगस्तमासस्य ६ दिनाङ्के पुनः अस्य विषयस्य श्रवणं भविष्यति।