नवीदिल्ली, उपभोक्तृकार्यविभागेन (DoCA) शनिवासरे आटोमोबाइलसङ्घैः कम्पनीभिः सह एकां बैठकं कृत्वा नवप्रवर्तितस्य मरम्मतस्य अधिकारस्य पोर्टल् इण्डिया इत्यस्मिन् तेषां सहभागितायाः प्रोत्साहनं कृतम्, यस्य उद्देश्यं उपभोक्तृभ्यः उत्पादमरम्मतसूचनासु सुलभतया प्रवेशेन सशक्तीकरणं भवति।

आधिकारिकवक्तव्ये उक्तं यत्, DoCA सचिवा निधि खरे इत्यस्याः अध्यक्षतायां आयोजितायां सभायां मरम्मतसाधनानाम् प्रतिबन्धितप्रवेशस्य, उच्चव्ययस्य, सेवाविलम्बस्य च विषये उपभोक्तृचिन्तानां सम्बोधनं कर्तुं केन्द्रितम् आसीत्।

खरे इत्यनेन "मरम्मतपुस्तिकानां, विडियोनां च लोकतान्त्रिकीकरणस्य" आवश्यकतायाः उपरि बलं दत्तम्, तृतीयपक्षीयमरम्मतसेवानां कृते सुदृढपारिस्थितिकीतन्त्रं पोषयितुं च । उपभोक्तृभ्यः उत्पादस्य आयुः, मरम्मतस्य सुगमतायाः विषये च सूचयितुं वाहनानां कृते "मरम्मतक्षमतासूचकाङ्कः" अपि प्रवर्तयितुं सुझावम् अयच्छत् ।

सरकारी पोर्टल् (https://righttorepairindia.gov.in/) उपभोक्तृभ्यः तेषां उत्पादानाम् मरम्मतार्थं सूचनां प्रदातुं प्रयतते, येन परिपत्र अर्थव्यवस्थायां योगदानं भवति तथा च ई-अपशिष्टं न्यूनीकर्तुं शक्यते।

सभायां चर्चा कृताः प्रमुखाः बिन्दवः सन्ति : सस्तीमूल्येषु वास्तविकं स्पेयरपार्ट्स् उपलब्धं करणं, विशेषतः राजमार्गेषु मार्गस्य पार्श्वे सहायतां प्रदातुं, मरम्मतकार्यशालासु धोखाधड़ीप्रथानां सम्बोधनस्य अतिरिक्तं भागानां मानकीकरणं कुशलकार्यकला च संरेखणं करणीयम्।

कम्पनीभ्यः आग्रहः कृतः यत् ते पोर्टल् मार्गेण उत्पादपुस्तिका, मरम्मतस्य विडियो, स्पेयर पार्ट् मूल्यं, वारण्टी, सेवाकेन्द्रस्थानानि च इति विषये सूचनां प्रदातव्याः।

टीवीएस, टाटा मोटर्स् इत्यादीनि केचन फर्माः स्वस्य आधिकारिक-यूट्यूब-चैनेल्-मध्ये मरम्मत-वीडियो-निर्माणं कृत्वा उपभोक्तृ-शिकायतां सम्बोधयितुं अनुभवान् साझां कृतवन्तः ।

टाटा मोटर्स्, महिन्द्रा, टीवीएस, रॉयल एन्फील्ड्, रेनॉल्ट्, बोस्च, यामाहा मोटर्स् इण्डिया, होण्डा कार इण्डिया इत्यादीनां प्रमुखानां वाहननिर्मातृणां प्रतिनिधिभिः सह एसीएमए, सियाम्, एटीएमए, ईपीआईसी फाउण्डेशन इत्यादीनां उद्योगसङ्घैः सह उपस्थिताः आसन्

उपभोक्तृ-अधिकारस्य रक्षणाय, उपद्रव-रहित-उत्पाद-मरम्मतस्य विषये विकसित-चिन्तानां निवारणाय च सर्वकारस्य प्रयत्नस्य भागः अस्ति एषा उपक्रमः ।