मन्त्रालयेन उक्तं यत् श्वेतवस्तूनाम् पीएलआई योजनायाः अन्तर्गतं भारते एसी-एलईडी-प्रकाशानां प्रमुखघटकानाम् निर्माणस्य कारणेन वर्धमानस्य विपण्यस्य विश्वासस्य च एतत् परिणामः अस्ति।

मन्त्रालयेन विज्ञप्तौ उक्तं यत्, २०२१ तमस्य वर्षस्य एप्रिल-मासस्य १६ दिनाङ्के अधिसूचितायाः पीएलआई-श्वेत-वस्तूनाम् योजनायाः, २०२१ तमस्य वर्षस्य जून-मासस्य ४ दिनाङ्के च निर्गत-मार्गदर्शिकायां निर्धारितेषु एव नियम-शर्तेषु आवेदन-विण्डो उद्घाट्यते इति मन्त्रालयेन विज्ञप्तौ उक्तम्।

योजनायाः आवेदनविण्डो 15 जुलाई 2024 तः 12 अक्टोबर् 2024 (समाहितः) यावत् अवधिपर्यन्तं उद्घाटितः भविष्यति यस्मिन् एव ऑनलाइन पोर्टले https://pliwhitegoods.ifciltd.com/ इत्यस्य URL अस्ति। विण्डो बन्दीकरणानन्तरं कोऽपि आवेदनः स्वीक्रियते इति वक्तव्ये उक्तम्।

कस्यापि भेदभावस्य परिहाराय नूतनाः आवेदकाः अपि च पीएलआई श्वेतवस्तूनाम् योजनायाः विद्यमानाः लाभार्थिनः ये उच्चतरलक्ष्यखण्डे परिवर्तनस्य माध्यमेन अधिकं निवेशं कर्तुं प्रस्तावन्ति अथवा भिन्नलक्ष्यखण्डानां अन्तर्गतं आवेदनं कुर्वन्तः तेषां समूहकम्पनयः आवेदनं कर्तुं योग्याः भविष्यन्ति पात्रताशर्तानाम् पूर्तये योजनायाः मार्गदर्शिकासु उल्लिखितानां निवेशकार्यक्रमस्य पालनस्य च अधीनम्।

प्रस्ताविते तृतीये दौरे अनुमोदितः आवेदकः केवलं तस्मिन् सन्दर्भे अधिकतमं त्रयः वर्षाणि यावत् पीएलआई-अर्हः भविष्यति, यदा नूतनाः आवेदकाः विद्यमानाः लाभार्थिनः च उच्चतरनिवेशवर्गे गन्तुं इच्छन्तः मार्च २०२३ पर्यन्तं निवेशकालस्य विकल्पं कुर्वन्ति। प्रस्ताविते तृतीयपरिक्रमे उच्चतरनिवेशवर्गे गन्तुं इच्छन्तः मार्च २०२२ पर्यन्तं निवेशकालस्य विकल्पं कुर्वन्तः विद्यमानाः लाभार्थिनः अधिकतमं केवलं द्विवर्षं यावत् पीएलआई-पात्राः भविष्यन्ति

उपर्युक्तं विकल्पं कुर्वन्तः विद्यमानाः लाभार्थिनः, यदि ते कस्मिन् अपि वर्षे सीमानिवेशं वा विक्रयं वा प्राप्तुं न समर्थाः सन्ति, तर्हि तेषां मूलनिवेशयोजनानुसारं दावानां प्रस्तुतीकरणस्य योग्याः भविष्यन्ति। परन्तु योजनाकाले एकवारमेव एषा लचीलता प्रदत्ता भविष्यति।

ततः परं, व्यवसाये तरलतां निर्वाहयितुम्, उत्तमं कार्यपुञ्जप्रबन्धनं, लाभार्थीनां परिचालनदक्षतां वर्धयितुं च वार्षिकरूपेण दावानां संसाधनस्य स्थाने पीएलआई इत्यस्य त्रैमासिकदावाप्रक्रियाकरणव्यवस्थां प्रवर्तयितुं निर्णयः कृतः अस्ति उपर्युक्तं स्पष्टीकर्तुं योजनामार्गदर्शिकायां आवश्यकसंशोधनं समावेशितम् अस्ति।

एतावता पीएलआई योजनायाः अन्तर्गतं ६,९६२ कोटिरूप्यकाणां प्रतिबद्धनिवेशयुक्ताः ६६ आवेदकाः लाभार्थिनः रूपेण चयनिताः सन्ति। एयर कण्डिशनर् (एसी) इत्यस्य घटकानां निर्माणं कुर्वतीषु कम्पनीषु डाइकिन्, वोल्टास्, हिण्डल्को, अम्बर्, पीजी टेक्नोप्लास्ट्, एपैक्, मेट्टुब्, एलजी, ब्लू स्टार, जॉन्सन् हिताची, पैनासोनिक, हैयर, मिडिया, हैवेल्स्, लुकास् च सन्ति

तथैव एलईडी-प्रकाशानां घटकानां निर्माणे डिक्सन्, आरके लाइटिङ्ग्, क्रॉम्पटन ग्रीव्स्, स्टोव क्राफ्ट्, चेन्फेङ्ग्, लुकर, फुल्हम् इत्यादीनां कम्पनीनां निवेशः कृतः अस्ति एतेषां निवेशानां कारणात् सम्पूर्णमूल्यशृङ्खलायां एयर कण्डिशनर्-एलईडी-लाइट्-इत्यस्य घटकानां निर्माणं भविष्यति, येषु घटकाः सन्ति ये वर्तमानकाले भारते पर्याप्तमात्रायां न निर्मिताः सन्ति।

केन्द्रीयमन्त्रिमण्डलेन प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य ‘आत्मनिर्भरभारत’-अभियानस्य भागरूपेण २०२१ तमस्य वर्षस्य अप्रैल-मासस्य ७ दिनाङ्के एयर कण्डिशनर् (एसी) तथा एलईडी-प्रकाशानां घटकानां उप-संयोजनानां च निर्माणार्थं श्वेतवस्तूनाम् पीएलआई योजनायाः अनुमोदनं दत्तम् आसीत् विनिर्माणं केन्द्रमञ्चे आनयन्ति तथा च भारतस्य विकासं चालयितुं रोजगारसृजनं च कर्तुं तस्य महत्त्वं बोधयन्ति। योजना २०२१-२२ वित्तवर्षात् २०२८-२९ पर्यन्तं सप्तवर्षेषु कार्यान्वितुं युक्ता अस्ति, तस्याः व्ययः ६,२३८ कोटिरूप्यकाणां भवति ।