नवीदिल्ली, खाद्यप्रसंस्करण उद्योगमन्त्रालयः १९-२२ सितम्बरपर्यन्तं राष्ट्रियराजधानीयां स्वस्य प्रमुखसम्मेलनं 'विश्वखाद्यभारतं २०२४' इति आयोजयिष्यति।

अस्मिन् कार्यक्रमे ९० तः अधिकेभ्यः देशेभ्यः सहभागिता भविष्यति ।

आधिकारिकवक्तव्ये उक्तं यत्, "अयं आयोजनं खाद्यप्रसंस्करणक्षेत्रे नवीनतायाः, प्रौद्योगिक्याः, स्थायित्वस्य च प्रमुखः अभिसरणं भविष्यति इति प्रतिज्ञायते।

खाद्यप्रसंस्करणमन्त्री चिराग पासवानः भारते खाद्यप्रसंस्करणक्षेत्रस्य विकासाय विकासाय च सर्वकारस्य उपक्रमान् भविष्यस्य योजनां च प्रकाशयिष्यति।

अस्मिन् कार्यक्रमे विषयगतचर्चा, राज्यविशिष्टसम्मेलनानि च समाविष्टानि ४० तः अधिकाः ज्ञानसत्राः भविष्यन्ति।

ततः परं वैश्विककृषिखाद्यकम्पनीनां १०० तः अधिकैः सीएक्सओभिः सह उद्योगनेतृत्वेन प्यानलचर्चा अपि भविष्यति।