नवीदिल्ली, देशस्य धनशोधनविरोधी कानूनस्य कथितरूपेण उल्लङ्घनस्य कारणेन विश्वस्य बृहत्तमस्य क्रिप्टो-विनिमयस्य बाइनान्स्-इत्यस्य उपरि वित्तीयगुप्तचर-एककेन १८.८२ कोटिरूप्यकाणां दण्डः कृतः।

संघीय एजेन्सी गुरुवासरे एकं आदेशं जारीकृतवती यत् आदानप्रदानस्य उपरि रिपोर्टिंग् संस्थारूपेण "कर्तव्यस्य अवहेलना" इति आरोपः कृतः, यस्य परिचालनं वर्चुअल् डिजिटल सम्पत्तिसेवाप्रदातुः अस्ति, धनशोधननिवारणकानूनस्य (PMLA) अन्तर्गतम्।

उक्तं बाइनान्स् इत्यनेन प्राप्तः सारांशः आदेशः प्रथमवारं गतवर्षस्य दिसम्बरमासे सूचना जारीकृतः यतः सः भारते कार्यं करोति तथा च भारतीयग्राहकानाम् सेवां प्रदाति।

बाइनेन्स् एफआईयू इत्यत्र रिपोर्टिंग् संस्थारूपेण पञ्जीकरणं न कृतवान् आसीत्, यथा पीएमएलए इत्यस्य अन्तर्गतं आवश्यकम् आसीत् । अस्मिन् वर्षे मेमासे केन्द्रसर्वकारेण भारते स्वस्य यूआरएल-प्रतिबन्धं कृत्वा अन्यैः अष्टभिः क्रिप्टो-फर्मैः सह एफआईयू-द्वारा सूचना जारीकृतस्य अनन्तरं एतत् कृतवान् इति एकः वरिष्ठः अधिकारी अवदत्।

दण्डादेशस्य विषये विनिमयेन अद्यापि किमपि टिप्पणी न कृता।

"बायनान्स् इत्यस्य लिखितमौखिकप्रस्तुतानां विचारं कृत्वा अभिलेखे उपलब्धसामग्रीणां आधारेण एफआईयू-आईएनडी इत्यस्य निदेशकेन बाइनान्स् इत्यस्य विरुद्धं आरोपाः प्रमाणीकृताः इति ज्ञातवान्।

"फलतः, ​​धारा १३ पीएमएलए इत्यस्य अन्तर्गतं अधिकारानां प्रयोगे १९ जून, २०२४ दिनाङ्कस्य निर्देशकः एफआईयू-आईएनडी इत्यनेन बाइनान्स् इत्यस्य उपरि कुलम् १८,८२,००,००० रूप्यकाणां दण्डः कृतः..." इति आदेशे उक्तम्।

विनिमयस्य शुल्कं पीएमएलए-धारा १२ (१) अन्तर्गतं कृतम् अस्ति यत् एकस्याः रिपोर्टिंग्-संस्थायाः सर्वेषां लेनदेनानाम् अभिलेखं निर्वाहयितुम्, समये एव एफआईयू-सङ्घं प्रति प्रदातुं च आज्ञापयति

आदेशे उक्तं यत् FIU इत्यनेन "धनशोधनस्य निवारणार्थं 2005 तमस्य वर्षस्य PMLA अभिलेखरक्षणनियमानां (PMLA नियमानाम्) सह मिलित्वा, PMLA इत्यस्य चतुर्थ अध्याये उल्लिखितानां दायित्वानाम् परिश्रमपूर्वकं अनुपालनं सुनिश्चित्य" Binance इत्यस्मै "विशिष्टनिर्देशाः" अपि जारीकृताः क्रियाकलापाः आतङ्कवादस्य वित्तपोषणस्य च निवारणं कुर्वन्ति” इति ।