नवीदिल्ली, वित्तमन्त्रालयेन जीएसटीआर-१ए प्रपत्रं सूचितं यत् करदातृभ्यः बहिः आपूर्तिपत्रे अथवा विक्रयप्रत्यागमनप्रपत्रे संशोधनस्य विकल्पं दास्यति।

गतमासे जीएसटी परिषद् जीएसटीआर-१ए इति प्रपत्रेण नूतनं वैकल्पिकं सुविधां प्रदातुं अनुशंसितवती यत् करदातृभ्यः करकालस्य कृते जीएसटीआर-१ प्रपत्रे विवरणं संशोधितुं/अथवा अतिरिक्तविवरणं घोषयितुं च सुविधा भवति।

परन्तु उक्तकरकालस्य कृते GSTR-3B इत्यस्मिन् रिटर्न् दाखिलीकरणात् पूर्वं GSTR-1A दाखिलं कर्तव्यं भविष्यति।

वित्तमन्त्रालयेन १० जुलै दिनाङ्के जीएसटीआर-१ए प्रपत्रं सूचितम्।

मूरसिंघी कार्यकारीनिदेशकः रजतमोहनः अवदत् यत् केन्द्रीय अप्रत्यक्षकर- सीमाशुल्कमण्डलेन जीएसटी-अनुपालनरूपरेखायां महत्त्वपूर्णं वर्धनं प्रारूपस्य जीएसटीआर-१ए इत्यस्य वैकल्पिकसुविधायाः सह प्रवर्तते।

सः अवदत् यत्, "समये सुधारस्य सुविधां कृत्वा, GSTR-1A प्रपत्रं सुनिश्चितं करोति यत् GSTR-3B प्रपत्रे समीचीनकरदायित्वं स्वयमेव जनयति, येन मैनुअल् त्रुटयः न्यूनीभवन्ति, सुव्यवस्थिता अनुपालनप्रक्रिया च पोष्यन्ते।

एतत् संशोधनं न केवलं गलत् दाखिलीकरणस्य कारणेन दण्डस्य व्याजस्य च जोखिमं न्यूनीकरोति अपितु अनुपालनभारं अपि महत्त्वपूर्णतया न्यूनीकरोति, येन सीबीआईसी इत्यस्य अधिकप्रतिसादात्मकं करदातृ-अनुकूलं च जीएसटी-व्यवस्थां प्रति प्रतिबद्धतां बोधयति इति मोहनः अजोडत्।

केपीएमजी अप्रत्यक्षकरप्रमुखः भागीदारः च अभिषेकजैनः अवदत् यत् जीएसटीआर-१ इत्यस्य सुधारणस्य अनुमतिं दातुं प्रावधानं सक्षमं करणं स्वागतयोग्यं कदमः अस्ति तथा च व्यवसायानां कृते जीएसटीआर-१ तथा जीएसटीआर-३बी (विशेषतः अप्रमादेन त्रुटयः) इत्येतयोः मध्ये नियमितसुलहस्य विषये अनुचितविवादानाम् नियन्त्रणे सहायतां कर्तुं साहाय्यं कर्तव्यम्।

जैनः अवदत् यत्, "अपि च, निर्धारितः मोडसः व्यवसायानां कृते इनपुट् टैक्स क्रेडिट् मेलमिलापप्रक्रियायां महत्त्वपूर्णः प्रभावं न कर्तव्यः।"

एतेन करदाता उक्तकरकालस्य GSTR-1 प्रपत्रे प्रतिवेदने त्यक्तस्य वर्तमानकरकालस्य आपूर्तिस्य किमपि विवरणं योजयितुं वा वर्तमानकरकालस्य GSTR-1 मध्ये पूर्वमेव घोषितस्य कस्यापि विवरणस्य संशोधनं कर्तुं सुविधां प्राप्स्यति (येषु घोषिताः अपि सन्ति चालानसज्जीकरणसुविधा (IFF), त्रैमासिककरदातृणां कृते यदि अस्ति तर्हि त्रैमासिकस्य प्रथमद्वितीयमासानां कृते), यत् सुनिश्चितं करोति यत् समीचीनदायित्वं GSTR-3B मध्ये स्वयमेव जनसंख्या भवति।

सम्प्रति जीएसटी करदातारः तदनन्तरं मासस्य ११ दिनाङ्कपर्यन्तं बहिः आपूर्तिरिटर्न् जीएसटीआर-१ दाखिलयन्ति, जीएसटीआर-३बी अग्रिममासस्य २०-२४ दिनाङ्कयोः मध्ये डगमगरूपेण दाखिलः भवति

५ कोटिरूप्यकाणां वार्षिककारोबारयुक्ताः करदातारः त्रैमासिकरूपेण जीएसटीआर-१ त्रैमासिकरूपेण दाखिलं कर्तुं शक्नुवन्ति, त्रैमासिकस्य समाप्तेः १३ दिनाङ्कस्य अन्तः, यदा तु जीएसटीआर-३बी अग्रिममासस्य २२ दिनाङ्कतः २४ दिनाङ्कपर्यन्तं दाखिलः भवति