सिङ्गापुरस्य, वित्तीयकार्याणि कार्यदलस्य (FATF) पूर्णसभा शुक्रवासरे अत्र आयोजितस्य पूर्णसभायां भारतस्य धनशोधनविरोधी आतङ्कवादशासनस्य वित्तपोषणस्य प्रतिकारस्य च परस्परमूल्यांकनप्रतिवेदनं स्वीकृतवती।

वैश्विकसंस्थायाः संक्षिप्तपरिणामवक्तव्ये उक्तं यत् एतयोः क्षेत्रयोः भारतस्य कानूनी शासनं उत्तमं परिणामं प्राप्नोति।

परन्तु तया उक्तं यत् देशे धनशोधनस्य, आतङ्कवादीनां वित्तपोषणस्य च अभियोजनानां समापनसम्बद्धानां विलम्बानां निवारणस्य आवश्यकता वर्तते।

देशस्य अन्तिममूल्यांकनप्रतिवेदनं पश्चात् प्रकाशितं भविष्यति यदा "गुणवत्ता-संगति-समीक्षा" सम्पन्नं भविष्यति इति तत्र उक्तम्।

पेरिस्-नगरस्य मुख्यालयः निकायः धनशोधनस्य, आतङ्कवादस्य, प्रसारवित्तपोषणस्य च निवारणाय वैश्विककार्याणां नेतृत्वं करोति ।

भारतस्य FATF मार्गदर्शिकानां विषये परस्परं मूल्याङ्कनं, यत् उपायं प्रभावी कानूनानि नीतिं च निर्मातुं देशस्य प्रभावशीलतां जाँचयति, वित्तीयअपराधानां जाँचार्थं च तान् कार्यान्वयति, अन्तिमवारं २०१० तमे वर्षे कृतम्

भारतस्य एफएटीएफ-सहकर्मीसमीक्षा अस्मिन् वर्षे आरम्भे समाप्तवती यतः दलेन ‘स्थले’ अथवा नवीदिल्ली-नगरस्य भौतिक-भ्रमणं कृत्वा विभिन्नगुप्तचर-अनुसन्धान-संस्थानां अधिकारिभिः सह मिलितम् |.