नवीदिल्ली, एमक्यूर फार्मास्यूटिकल्स लिमिटेड् इत्यस्य शेयर्स् १,००८ रुप्यकाणां जारीमूल्यानां विरुद्धं ३५ प्रतिशताधिकं प्रीमियमं स्वीकृत्य बुधवासरे समाप्ताः।

अस्य स्टोक् इत्यस्य व्यापारः १,३२५.०५ रुप्यकेषु आरब्धः, यः बीएसई-एनएसई-योः मध्ये ३१.४५ प्रतिशतं अधिकः अभवत् ।

दिने कम्पनीयाः शेयर् बीएसई इत्यत्र ३७.३० प्रतिशतं जूम कृत्वा १३८४ रुप्यकाणि, एनएसई इत्यत्र ३७.४० प्रतिशतं १३८५ रुप्यकाणि च अभवत् ।

अन्ते कम्पनीयाः शेयर्स् १,३५८.८५ रुप्यकाणि प्रति समाप्ताः, बीएसई इत्यत्र ३४.८० प्रतिशतं वृद्धिः अभवत् । एनएसई इत्यस्य ३५.३३ प्रतिशतं अधिकं प्रतिखण्डं १,३६४.२० रुप्यकाणां मूल्ये निवसति स्म ।

मात्रायाः दृष्ट्या बीएसई इत्यत्र १२.६२ लक्षं भागं, एनएसई इत्यत्र १४०.०८ लक्षं भागं च दिवसे व्यापारितम् ।

कम्पनीयाः विपण्यमूल्याङ्कनं २५,६९५.६३ कोटिरूप्यकाणि अभवत् ।

संस्थागतक्रेतृणां उत्साहवर्धकभागित्वस्य मध्यं शुक्रवासरे बेन् कैपिटलसमर्थितस्य एमक्यूर फार्मास्युटिकल्सस्य प्रारम्भिकसार्वजनिकप्रस्तावस्य (आईपीओ) प्रस्तावस्य अन्तिमदिने ६७.८७ वारं सदस्यता प्राप्ता।

प्रारम्भिकशेयरविक्रये प्रतिशेयरं ९६०-१,००८ रुप्यकाणां मूल्यपट्टिका आसीत् ।

आईपीओ-मध्ये ८०० कोटिरूप्यकाणां इक्विटी-शेयरस्य नूतनं निर्गमनं, मूल्य-पट्टिकायाः ​​उपरितन-अन्ते १.१४ कोटि-रूप्यकाणां विक्रय-प्रस्तावः (ओएफएस) च प्रमोटरैः विद्यमान-शेयरधारकैः च आसीत्

अनेन कुलमुद्दाकारः १,९५२ कोटिरूप्यकाणि अभवत् ।

पुणे-नगरस्य एषा कम्पनी कतिपयेषु प्रमुखेषु चिकित्साक्षेत्रेषु औषध-उत्पादानाम् एकां विस्तृतां श्रेणीं विकासं, निर्माणं, वैश्विक-विपणनं च कर्तुं प्रवृत्ता अस्ति