मुम्बई, टी-२० विश्वकपविजेतस्य भारतीयदलस्य विजयपरेडं ग्रहीतुं मरीनड्राइव् इत्यत्र सहस्राणि जनाः एकत्रितस्य एकदिनानन्तरं शुक्रवासरे बृहन्मुम्बईनगरनिगमेन उक्तं यत् 10-12 मेट्रिकटनपर्यन्तं कचराः प्रतिष्ठितविहारक्षेत्रात् एकत्रिताः अभवन् घटना।

गुरुवासरे रात्रौ ११.३० वादने आरब्धस्य शुक्रवासरे प्रातः ८ वादने समाप्तस्य स्वच्छतायात्रायां गैरसरकारीसंस्थानां सदस्यान् विहाय नागरिकघनअपशिष्टप्रबन्धनविभागस्य १०० तः अधिकाः कर्मचारीः सम्मिलिताः इति एकः अधिकारी अवदत्।

त्रिटनं कचरान् परितः वहन्तः डम्पर्, षट् टनक्षमतायुक्ताः संपीडकाः, ५०० किलोग्रामभारं स्थापयितुं शक्नुवन्ति लघुवाहनानि च क्षेत्रस्य स्वच्छतायै उपयुज्यन्ते इति सः अवदत्।

"कचरायां मुख्यतया प्लास्टिकस्य शीशकाः, खाद्यपदार्थाः, कपाः च सन्ति, तथैव जूताः, चप्पलः इत्यादयः केचन वस्तूनि सन्ति। शुष्ककचराणि अधिकतया मरीन् ड्राइव् इत्यस्मात् संगृहीताः सन्ति। पञ्चसु लघुवाहनेषु संगृहीताः जूताः, चप्पलः च प्रेषिताः भविष्यन्ति for recycling," सहायकनगरायुक्तः, ए वार्डः, जयपदीपमोरे .

नरिमन-प्वाइण्ट्-नगरस्य राष्ट्रिय-प्रदर्शन-कला-केन्द्रात् (NCPA) सायं ७.३० वादनस्य अनन्तरं मुक्तबस-परेडः आरभ्य वानखेडे-क्रीडाङ्गणपर्यन्तं गतः । यद्यपि प्रायः एतयोः बिन्दुयोः मध्ये दूरं गन्तुं पञ्चनिमेषाः भवन्ति तथापि विशालसमागमस्य कारणेन परेडस्य कृते सार्धघण्टायाः अधिकं समयः अभवत्

पूर्वं दिवसे जारीकृते प्रेसविज्ञप्तौ बीएमसी इत्यनेन उक्तं यत् स्थलात् कचरान् उत्थापयितुं द्वयोः डम्परयोः अपि उपयोगः कृतः, ये सर्वे डम्पिंग-स्थलानां स्थाने पुनःप्रयोग-संस्थानेषु प्रेषिताः भविष्यन्ति।

विश्वे कुत्रापि बृहत्तमेषु स्वागतकार्यक्रमेषु एकस्य अनन्तरं विशालसफाईकार्यक्रमः नेटिजनानाम् प्रशंसाम् आकर्षितवान् ।

"विश्वकपविजयपरेडं आचरन्तः नागरिकाः जागरणात् पूर्वं स्वच्छताकर्मचारिणः पूर्वमेव मरीनड्राइवक्षेत्रस्य स्वच्छतां व्यवस्थितं च कृतवन्तः। पूर्वरात्रौ मरीनड्राइवक्षेत्रं सहस्राणि जूताभिः, चप्पलैः च आच्छादितम् आसीत्, एते श्रमिकाः च निष्कासने व्यस्ताः आसन् प्रदोषपर्यन्तं कचरा" इति नागरिकः @ivaibhavk X इत्यत्र लिखितवान् ।

"प्रभातपर्यन्तं ते मुम्बईनगरं मूलस्थितौ पुनः स्थापितवन्तः। अस्माभिः सर्वैः एतेषां कार्यकर्तृणां प्रति कृतज्ञतां प्रकटयितव्या" इति सामाजिकमाध्यमस्य उपयोक्ता अवदत्, यः नागरिकसंस्थानां तारकीयप्रयत्नस्य प्रकाशनार्थं द्वौ भिडियो अपि संलग्नवान्।

विजयपरेडस्य मार्गे विशालजनसङ्ख्यायाः कारणेन लघुक्षतिः अथवा चक्करः अनुभवितः इति कारणेन न्यूनातिन्यूनं ११ जनाः चिकित्सालयं प्रेषिताः।