सामाजिककार्यकर्तुः पुत्री विंशतिवर्षीयः प्रभुध्या मे १५ दिनाङ्के सायं सुब्रह्मण्यपुरापुलिसस्य सीमायां स्वनिवासस्थाने मृता अभवत्, तस्याः कण्ठः विदारितः, हस्तेषु चिह्नानि च कटितानि। प्रारम्भे पुलिस थ प्रकरणं अप्राकृतिकमृत्युरूपेण पञ्जीकृतवान्।

परन्तु प्रभुध्यायाः माता सोम्या इत्यस्याः शङ्का आसीत् यत् एतत् वधप्रकरणम् इति । श पुलिसं न्यवेदयत् यत् तस्याः पुत्री बलवती अस्ति, तस्याः जीवनस्य समाप्तिम् इति मानसिकता नास्ति, तथा च एतादृशस्य कठोरपदस्य स्पष्टं कारणं नास्ति।

सोम्या आरोपितवती यत् तस्याः पुत्री निर्ममरूपेण हता इति । प्रभुध्यायाः कण्ठः हस्तौ च छिन्ना, मुखशिरसा च आक्रमिता। पुलिसस्रोताः वदन्ति यत् यतः शवस्य पार्श्वे छूरी प्राप्ता, चोरी अपि नासीत्, तस्मात् प्रारम्भे कास् अप्राकृतिकमृत्युः इति गण्यते स्म।

यतः माता हत्या इति शङ्कते, तस्मात् दिशि पुलिसैः अन्वेषणं आरब्धम् अस्ति। ते शङ्कितानां जनानां अन्वेषणं सूचीकरणं च कुर्वन्ति, मृत्योः पश्चात् प्रतिवेदनस्य अपि प्रतीक्षां कुर्वन्ति।

सोम्या पूर्वं दावान् कृतवती यत् तस्याः पुत्रीयाः मोबाईलफोनः अदृश्यः अस्ति तथा च गृहस्य th पृष्ठद्वारं उद्घाटितम् अस्ति।

“मया बहवः बालकाः उद्धारिताः, प्रमुखराजनेतानां विरुद्धं स्वरं उत्थापितं, व्यवस्थायाः विषये प्रश्नं च कृतवान् । अहं अवगन्तुं असमर्थः अस्मि यत् कः एतत् कर्तुं शक्नोति स्म। मम कन्याम् आत्मसम्मानेन, नैतिकतायाः, साहसेन च पालितवान्। अधुना मम २० वर्षीयः पुत्री मम पुरतः मृता अस्ति” इति सोम्या उक्तवती आसीत् ।