नवीदिल्ली, ब्रिटेनस्य विकासवित्तसंस्था ब्रिटिश इन्टरनेशनल् इन्वेस्टमेण्ट् इत्यनेन मंगलवासरे उक्तं यत् उदयमानबाजारपरिवेषणमञ्चेन वित्तीयऋणदातृणा सिम्बियोटिक्स इन्वेस्टमेण्ट् इत्यनेन च व्यवस्थापितस्य द्वितीयस्य ग्रीनबास्केट् बन्धनस्य कृते ७५ मिलियन डॉलर (प्रायः ६२५ कोटिरूप्यकाणि) प्रतिबद्धा अस्ति।

ब्रिटिश-अन्तर्राष्ट्रीय-निवेशेन (बीआईआई) विज्ञप्तौ उक्तं यत्, हरित-ऋण-कार्यक्रमेण एमएसएमई-ऋणदातृणां माध्यमेन सम्पूर्णे आफ्रिका, दक्षिण-दक्षिण-पूर्व-एशिया-देशेषु लघु-हरित-परियोजनानां वित्तपोषणं वर्धयिष्यति, यत्र वित्तपोषणस्य ५० प्रतिशतं भारताय निर्धारितम् अस्ति।

प्रथमे हरितटोकरीबन्धने न समाविष्टानां नूतनानां एमएसएमई ऋणदातृणां समर्थने केन्द्रीभवति। प्रथमे ग्रीनबास्केट् बन्धने भारते, वियतनाम, कम्बोडिया, ट्यूनीशिया, बोत्स्वाना, केन्या, बाङ्गलादेश, नेपालदेशेषु ११ एमएसएमई ऋणदातृणां समर्थनं कृतम् इति अत्र उक्तम्।

बीआईआई-प्रबन्धनिदेशकः वित्तीयसेवासमूहस्य प्रमुखः च समीरअभ्यंकरः अवदत् यत्, "द्वितीये हरित-टोकरी-बन्धने सिम्बायोटिक्स-सङ्गठनेन सह साझेदारी लघुवित्तीयसंस्थानां सशक्तिकरणाय, जलवायु-असुरक्षितक्षेत्रेषु सततविकासस्य समर्थनाय च निरन्तरप्रतिबद्धतां सूचयति।

प्रथमस्य हरितटोकरीबन्धनस्य इव नवीकरणीय ऊर्जा, ऊर्जादक्षता, स्वच्छपरिवहनं, हरितभवनानि, कृषिः, वानिकी इत्यादीनि च व्याप्ताः हरितपरियोजनानां कृते वित्तपोषणं प्रदत्तं भविष्यति इति वक्तव्ये उक्तम्।

"अस्माकं आशास्ति यत् एतत् द्वितीयं हरितटोकरीबन्धनं जलवायुपरिवर्तनस्य तस्य परिणामानां च सफलतया निवारणे प्रमुखभूमिकां निर्वहन्तः समानपरियोजनानां कृते पूंजीसंयोजने उत्प्रेरकप्रभावं जनयिष्यति" इति सिम्बायोटिक्स इन्वेस्टमेण्ट्स्-सङ्घस्य मुख्यकार्यकारी यिवान् रेनॉड् अवदत्।