नवीदिल्ली, भारतहेवी इलेक्ट्रिकलस् लिमिटेड् (भेल्) इत्यनेन मंगलवासरे उक्तं यत्, ५० किलोवाट् क्षारीयविद्युत्विपाकप्रणाल्याः कृते भाभा परमाणुसंशोधनकेन्द्रेण सह प्रौद्योगिकीहस्तांतरणसम्झौते हस्ताक्षरं कृतवान्। ५० किलोवाट् क्षारीयविद्युत्विपाकप्रणाली हाइड्रोजननिर्माणार्थं उपयुज्यते इति भेलेन विज्ञप्तौ उक्तम्।

सम्झौते भेलस्य कार्यकारीनिदेशकः (कॉर्पोरेट टेक्नोलॉजी मैनेजमेंट एण्ड कॉर्प आर एण्ड डी) के रविशंकर तथा बीएआरसी एसोसिएट् डायरेक्टर (नॉलेज मैनेजमेंट ग्रुप) डॉ. एस.