नवीदिल्ली, प्रौद्योगिकी समाधानप्रदाता बीटेल टेलीटेक् मंगलवासरे अवदत् यत् भारते प्रमुखक्षेत्रेषु डिजिटाइजेशनं चालयितुं विकासस्य अग्रणीं कर्तुं च फ्रांस्-नगरस्य मुख्यालयेन सह अल्काटेल्-लुसेण्ट् एण्टरप्राइज् (एएलई) इत्यनेन सह साझेदारी कृता अस्ति।

एतौ संस्थाः देशे उद्यमानाम्, संस्थानां च उन्नत-डिजिटल-अन्तर्निर्मित-संरचना-सेवाभिः सशक्तीकरणं कर्तुं प्रयतन्ते ।

अस्याः साझेदारी-पृष्ठतः प्राथमिकदृष्टिः भारते दूरसञ्चारः, परिवहनं, आतिथ्यं, स्वास्थ्यसेवा, शिक्षा, सर्वकारः, विनिर्माण-उपयोगिता इत्यादीनां महत्त्वपूर्ण-वर्टिकानां विकासे अग्रणीः भवितुं वर्तते इति कम्पनी-वक्तव्ये उक्तम्।

"अल्काटेल्-लुसेण्ट् एण्टरप्राइज् इत्यस्य विश्वस्तरीयं उत्पादविभागं भारतीयबाजारस्य गहनसमझेन सह संयोजयित्वा वयं विभिन्नेषु महत्त्वपूर्णक्षेत्रेषु उद्यमानाम् अतुलनीयमूल्यं प्रदातुं सुसज्जिताः स्मः।

"मम विश्वासः अस्ति यत् अस्माकं व्यापकपरिधिः, अस्माकं उद्योगस्य अग्रणीग्राहकसमर्थनस्य व्यावसायिकसेवानां च सह मिलित्वा अल्काटेल्-लुसेण्ट् एण्टरप्राइज् समाधानस्य निर्बाधनियोजनं एकीकरणं च सुविधां करिष्यति, इष्टतमं प्रदर्शनं सुनिश्चितं करिष्यति तथा च ग्राहकानाम् कृते निवेशस्य अधिकतमं प्रतिफलं प्राप्स्यति," इति संजीव छाबरा, प्रबन्धनिदेशकः तथा च बीटेलस्य मुख्यकार्यकारी अधिकारी, अवदत्।

साझेदारी अन्तर्गतं बीटेल् एएलई इत्यस्य उत्पादविभागस्य वितरणस्य उत्तरदायी भविष्यति।

**** .

कास्पर्स्की ऑनलाइन साइबरसुरक्षाप्रशिक्षणपाठ्यक्रमस्य परिचयं करोति

* वैश्विकसाइबरसुरक्षा तथा डिजिटलगोपनीयतासंस्थायाः कास्पर्स्की इत्यनेन मंगलवासरे डिजिटल फोरेंसिकविषये नूतनः ऑनलाइनसाइबरसुरक्षाप्रशिक्षणपाठ्यक्रमः आरब्धः।

'विण्डोज डिजिटल फोरेंसिक' पाठ्यक्रमः प्रशिक्षुभ्यः डिजिटल फोरेंसिकस्य मौलिकसमझं प्रदातुं विनिर्मितः अस्ति, तेभ्यः बहुमूल्यं अन्वेषणं, हस्तगत-अनुभवं च प्रदातुं शक्नोति।

"अस्मिन् प्रशिक्षणपाठ्यक्रमे प्रशिक्षुणः घटनाप्रतिक्रियाप्रक्रियायाः महत्त्वपूर्णभागरूपेण डिजिटल-न्यायशास्त्रस्य परिचयं प्राप्नुयुः तथा च उपयोगीज्ञानेन सुसज्जिताः भविष्यन्ति यत् प्रशिक्षुणां साइबर-आक्रमणानां शीघ्रं नियन्त्रणं, निरोधं, अवगमनं, पुनः प्राप्तुं च सहायकं भवति तथा च प्रभावीरूपेण तेषां प्रभावं न्यूनीकर्तुं साहाय्यं करोति शीघ्रतमे प्रकारेण" इति कास्पर्स्की-संस्थायाः डिजिटल-न्यायिक-संस्थायाः, घटना-प्रतिक्रिया-समूहस्य च प्रबन्धकः आयमन-शाबन् अवदत् ।