WWDC इति एकः कार्यक्रमः यत्र टेक् दिग्गजः स्वस्य सर्वान् उत्पादान् नूतनसॉफ्टवेयर्-विशेषताभिः च अपडेट् करोति । अस्मिन् वर्षे अन्येषां ऑपरेटिंग् सिस्टम् इत्यस्य अपडेट् इत्यनेन सह iPhone इत्यस्य कृते iOS 18 इत्यस्य अनावरणं भविष्यति इति अपेक्षा अस्ति ।

एप्पल् स्वस्य प्रचालनतन्त्रेषु एआइ-इत्यस्य समावेशं करिष्यति इति अपेक्षा अस्ति, यत्र सिरी-वर्धनं प्रति ध्यानं भविष्यति । अद्यतनं सिरी उपयोक्तृप्रश्नानि अधिकतया अवगन्तुं एप्पल् इत्यस्य स्वस्य एप्स् अन्तः कार्याणि कर्तुं च बृहत् भाषाप्रतिमानानाम् उपयोगं करोति इति चर्चा अस्ति । एप्पल् एतानि एआइ-विशेषतानि 'एप्पल् इंटेलिजेन्स' इति ब्राण्ड् कृत्वा स्वस्य एप्स्-मध्ये एकीकृत्य स्थापयितुं शक्नोति ।

अस्मिन् कार्यक्रमे एप्पल् iOS 18 इत्यस्य विमोचनेन एआइ-अन्तरिक्षे गूगल-माइक्रोसॉफ्ट-सदृशैः कम्पनीभिः सह स्पर्धां कर्तुं शक्नोति।एतत् अद्यतनं एआइ-एकीकरणं परितः केन्द्रीकृतानि महत्त्वपूर्णानि नवीनक्षमतानि, डिजाइनं च आनयिष्यति इति अपेक्षा अस्ति।

अपेक्षा अस्ति यत् iOS 18 इत्यस्य बहवः विशेषताः iPadOS 18 इत्यस्मिन् अपि समाविष्टाः भविष्यन्ति।अतिरिक्तं, आगामिनि watchOS 11 इत्यनेन नूतनाः वर्कआउट् प्रकाराः, घड़ीमुखाः च प्रवर्तयितुं शक्यन्ते इति चर्चा अस्ति, यद्यपि अस्मिन् वर्षे एतत् प्रमुखं अपडेट् न भवितुम् अर्हति।

एप्पल् इत्यनेन VR हेडसेट् इत्यस्य शक्तिं ददाति इति सॉफ्टवेयरस्य VisionOS इत्यस्य नूतनं संस्करणम् अपि विमोचयिष्यति इति अपेक्षा अस्ति ।